Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Spoor voor Jadoor વર-વધૂના પ્રતિજ્ઞા-ઉચ્ચારણ પછી ગુરુ કહે : सुदायं ददामि । प्रतिगृहाण। प्रति गृह्णामि । परिगृह्णामि । प्रति-गृहीतम् । परिगृहीतम् ॥ (वर-वधूडे) सुप्रतिगृहीतमस्तु ।सुपरिगृहीतमस्तु ॥शांतिरस्तु तुष्टिरस्तु पुष्टिस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु॥ (गुरु ) (3१) qिalesia ગુરુ વિવાહકથન કરેअनुष्ठितो वां विवाहो वत्सौ समस्नेही समभोगौ समायुषौ समधर्मो समसुखदुःखौ समशत्रुमित्रौ समगुणदोषौ समवाड्मनःकायौ समाचारौ समगुणौ भवताम् । (32) मोयन ગુરુ મંત્રોચ્ચારપૂર્વક સાસુના હાથે વર-વધૂનું કરમોચન કરાવે. ॐ अर्ह जीवस्त्वं कर्मणाबद्धः ज्ञानावरणेनबद्धः दर्शनावरणेनबद्धः वेदनीयेनबद्धः मोहनियेनबद्धः आयुषाबद्धः नाम्नाबद्धः गोत्रेणबद्धः अंतरायेणबद्धः प्रकृत्याबद्ध तदस्तु ते मोक्षोगुणस्थानारोहक्रमेण अहँ ॐ॥ मुक्त्योः करयोरस्तु वां स्नेहसंबंधो अखंडितः। ગુરુ આશીર્વચન આપે છે : “તમારા હાથ ભલે અલગ થયા પણ તમારાં હૃદય અને તમારો સ્નેહસંબંધ સદૈવ અખંડિત અને ઓતપ્રોત રહો.” (33) सात प्रतिज्ञा નવજીવનના મંગલ પ્રારંભે વર-વધૂ સાથે મળીને આ પ્રતિજ્ઞાઓ કરે છે : For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55