SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Spoor voor Jadoor વર-વધૂના પ્રતિજ્ઞા-ઉચ્ચારણ પછી ગુરુ કહે : सुदायं ददामि । प्रतिगृहाण। प्रति गृह्णामि । परिगृह्णामि । प्रति-गृहीतम् । परिगृहीतम् ॥ (वर-वधूडे) सुप्रतिगृहीतमस्तु ।सुपरिगृहीतमस्तु ॥शांतिरस्तु तुष्टिरस्तु पुष्टिस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु॥ (गुरु ) (3१) qिalesia ગુરુ વિવાહકથન કરેअनुष्ठितो वां विवाहो वत्सौ समस्नेही समभोगौ समायुषौ समधर्मो समसुखदुःखौ समशत्रुमित्रौ समगुणदोषौ समवाड्मनःकायौ समाचारौ समगुणौ भवताम् । (32) मोयन ગુરુ મંત્રોચ્ચારપૂર્વક સાસુના હાથે વર-વધૂનું કરમોચન કરાવે. ॐ अर्ह जीवस्त्वं कर्मणाबद्धः ज्ञानावरणेनबद्धः दर्शनावरणेनबद्धः वेदनीयेनबद्धः मोहनियेनबद्धः आयुषाबद्धः नाम्नाबद्धः गोत्रेणबद्धः अंतरायेणबद्धः प्रकृत्याबद्ध तदस्तु ते मोक्षोगुणस्थानारोहक्रमेण अहँ ॐ॥ मुक्त्योः करयोरस्तु वां स्नेहसंबंधो अखंडितः। ગુરુ આશીર્વચન આપે છે : “તમારા હાથ ભલે અલગ થયા પણ તમારાં હૃદય અને તમારો સ્નેહસંબંધ સદૈવ અખંડિત અને ઓતપ્રોત રહો.” (33) सात प्रतिज्ञा નવજીવનના મંગલ પ્રારંભે વર-વધૂ સાથે મળીને આ પ્રતિજ્ઞાઓ કરે છે : For Private and Personal Use Only
SR No.020392
Book TitleJain Lagna Sanskar
Original Sutra AuthorN/A
AuthorJaksha Sunil Shah
PublisherJain Shravika Seva Samsthan
Publication Year2008
Total Pages55
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy