Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गापीति
કન્યાદાનનો મંત્ર
ॐ अद्य... संवत्सरे... अयने... मासे... पक्षे... तिथौ ... वासरे... मुहूर्ते पूर्वकर्मसंबंधानुबद्ध-वस्त्रगंधमाल्यालंकृतां सुवर्णरौप्यमणिभूषण भूषितां कन्यां ददाम्यहं प्रतिगृह्णीथ ||
Acharya Shri Kailassagarsuri Gyanmandir
'प्रतिगृह्णामि, प्रतिगृहीता' (१२ ई )
'सुप्रतिगृह्णास्तु शांतिरस्तु तुष्टिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु ' (गुरु आहे )
ચોથા ફેરા વખતે વર આગળ તથા કન્યા પાછળ ચાલે છે. ચોથી પ્રદક્ષિણાનો મંત્ર :
P
ॐ अर्ह सहजोऽस्ति स्वभावोऽस्ति संबंधोऽस्ति प्रतिबद्धोऽस्ति मोहनीयमस्ति वेदनीयमस्ति नामास्ति गोत्रमस्ति आयुरस्ति हेतुरस्ति आश्रवबद्धमस्ति क्रियाबद्धमस्ति कायबद्धमस्ति तदस्ति सांसारिकः संबंध । अर्ह ॐ ॥
ચાર ફેરા પૂર્ણ થયા પછી ગુરુ મંત્રોચ્ચારપૂર્વક વર-વધૂને વાસક્ષેપ દ્વારા આશીર્વાદ આપે છે.
30. वासक्षेप आशीर्वयन
येनानुष्ठानेनाद्योऽर्हन् शक्रादिदेवकोटिपरिवृतो भोग्यफलकर्मभोगाय, संसारीजीवव्यवहारमार्गसंदर्शनाय, सुनंदासुमंगले, पर्यणौषीत् ज्ञातमज्ञातं वा तदनुष्ठामनुष्ठितमस्तु ॥
મંત્રોચ્ચારપૂર્વક ગુરુ વર-વધૂનાં મસ્તકે તીર્થજળનું અભિસિંચન કરે છે.
Thamadook 32
वधूवरौ वां पूर्वकर्मानुबंधेन निबिडेन निकाचितबद्धेन अनपवर्तनीयेन अपातनीयेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहप्रतिबद्धो बभूव तदस्तु अखंडितो अक्षय अव्ययो निरपायो निर्व्याबाधः सुखदोस्तु शांतिरस्तु तुष्टिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु ॥
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55