Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१७) शांति मंत्र
પ્રથમ તીર્થંકર ભગવાન આદિનાથના સ્મરણપૂર્વક વર-વધૂનું કલ્યાણ થાઓ એવી ભાવના સાથે શાંતિ મંત્રનો પાઠ કરીને ગુરુ આશીર્વાદ આપે. ॐ अर्हं आदिमोऽर्हन्, स एव भगवान्। शांतिं करोतु । तुष्टिं करोतु । पुष्टिं करोतु । ऋद्धि करोतु । वृद्धिं करोतु । सुखं करोतु । सौख्यं करोतु । श्रियं करोतु । लक्ष्मी करोतु | अ ॐ ।
Acharya Shri Kailassagarsuri Gyanmandir
(१८) गांधर्व - विधि
छीप-प्रागट्य, धूप-प्रागट्य, डूस-अर्पण, भाणारोपरा, वींटी - अर्पए। (१८) देहि प्रतिष्ठा मंत्र :
ॐ नमः क्षेत्र देवतायै शिवायै - क्षां क्षीं क्षं क्षीँ क्षः इह विवाहमंडपे - आगच्छ आगच्छ इह बलिपरिभाग्यं गृण्ह गृण्ह, भोगं देहि, सुखं देहि यशो देहि, संततिं देहि, ऋद्धि देहि, वृद्धि देहि, सर्वसमीहितं देहि, देहि, स्वाहा ॥
(२०) तोरण प्रतिष्ठा मंत्र :
ॐ ह्रीं श्री नमो द्वाराश्रिये सर्वपूजिते सर्वामानिते सर्वप्रधाने इह तोरणस्थासर्वसमीहितं देहि देहि स्वाहा ॥
(२१) अग्निस्थापना
ॐ रँ राँ रौँ रूँराँ रः नमोऽग्नये, नमो बृहद्धानवे, नमोऽनंततेजसे, नमोऽनंतवीर्याय, नमो-नंतगुणाय नमो हिरण्य-तेजसे, नमश्छागवाहनाय नमो हव्यासनाय, अत्रकुंडे आगच्छ आगच्च, अवतर अवतर, तिष्ठ तिष्ठ स्वाहा ॥
1
(२२) आहुति
ॐ अर्हं । अग्ने प्रसन्नः सावधानो भव । तवायमवसरः । तदा हारय । इदमध्यं पाद्यमायमनीय बलिं चरुं हुतं न्यस्त ग्राह्य ग्राह्य स्वयं गृहाण गृहाण स्वाहा ॥ હે અગ્નિ !તમે પ્રસન્ન થઈ સાવધાન થાઓ. આ તમારો અવસર છે.
Baba 27
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55