Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भव, उत्सवदो भव, आनंददो भव, भोगदो भव, कीर्तिदो भव, अपत्यसंतानदो भव, स्नेहदो भव, राज्यदो भव, इदमध्यं पाघं गंधं, पुष्पं, धूपं, दीपं, उपवीतं, भूषणं, नैवेद्यं, तांबूलं बलिं चर्या आचमनीयं सर्वोपचारान् गृहाण गृहाण स्वाहा ।
योवीस तीर्थं४२ तथा यक्ष-यक्षिणी, सोज विद्यादेवीयो, घ्श हिड्यास, નવ ગ્રહ, બાર રાશિ, સત્યાવીસ નક્ષત્ર આટલાં પૂજનો શુભત્ત્વ અને માંગલ્યની પ્રાપ્તિ માટે કરવામાં આવે છે. તે ન કરી શકાય તો કશો બાધ નથી. સમય, સંજોગો અને વર-કન્યાના ભાવો જોઈને તે કરવાં જોઈએ.
(११) योवीस यक्ष-यक्षिणी विधि
Acharya Shri Kailassagarsuri Gyanmandir
क्खा गोमुह महजक्ख, तिमुह जक्खेस तुंबरुकुसुमो, मायंग - विजय- अजिया, बंभो मणुओ सुरकुमारो. छम्मुह पयाल किन्नर, गस्लो गंधव्व तहय जखिंदो, कुबेर वरुणो भिउडी, गोमेहो पास मायंगा.
देवीओ चक्केसरी, अजिआ दुरिआरि काली महाकाली, अच्चुअसंता जाला, सुतारया-सोय- सिरिवच्छा.
चंडा विजयंकुसि, पन्नइति निव्वाणि अच्चुआ धरणी, ईस्ट छुत्त गंधारी, अंब पुमावई सिद्धा.
ॐ सर्वेपि यक्ष-यक्षिण्यः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बर्लि चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवद्यं, सर्वोपचारान, गृहणन्तु, शान्ति कुर्वन्तु, तुष्टिं पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
(૧૨) દશ દિક્પાલ વિધિ
ॐ इन्द्र-अग्नि-यम- नैन- वरुण - वायु- कुबेर- ईशान - ब्रह्मन-नाग- -इत्यादि सर्वे दिकपालाः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान्, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टि, पुष्टिं, ऋद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
ToR = 25
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55