Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(૧૩) સોળ વિધાદેવી વિધિ ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुस्खदत्ता-कालीमहाकाली-गौरी-गान्धारी-सर्वास्त्रा-महाज्वाला-मानवी-वैरोट्या-अच्छुप्तामानसी-महामानसी इत्यादि षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलि चरुंआचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान्, गृहणन्तु,शान्तिं कुर्वन्तु, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ।।
(૧૪) બાર રાશિ વિધિ ॐ मेष-वृषभ-मिथुन-कर्क-सिंह-कन्या-तुला-वृश्चिक-धनु-मकर-कुंभ-मीना: सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुंआचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्यं, धूपं, दीप, नैवेघं, सर्वोपचारान्, गृहणन्तु, शान्ति कुर्वन्तु, तुष्टिं, पुष्टिं, बुद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
(૧૫) નવગ્રહ વિધિ ॐ सूर्य-चन्द्र-मंगल-बुध-गुरु-शुक्र-शनि-राहु-केतु इत्यादि ग्रहाः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेघं, सर्वोपचारान्, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
(११) सत्यावी नक्षत्र विध ॐ अश्विनी-भरणी कृत्तिका रोहिणी-मृगशीर्ष आर्दा पुनर्वसु पुष्य-आश्लेषा-मघा-पूफा.-उ फा.हस्त-चित्रा-स्वाति-विशाखा-अनुराधा-जयेष्ठ-मूल-पूषा.-उषा.- श्रवण-धनिष्ठ-शततारका-पूभा.उभा.-खती.इत्यादिसर्वेनक्षत्राणिइहविवाहविधिउसवेआगच्छन्तु,इदमयंपाद्यंबलिंचआचमनीयं, गन्धं,अक्षतान्, फलानि, मुद्रां, पुष्पं,धूप, दीप, नैवेद्यं, सर्वोपचारान्, गृहणन्तु,शान्तिकुर्वन्तु, तुष्टिं,पुष्टि, त्रुद्धि, वद्धिं,सर्वसमीहितानि यच्छन्तुस्वाहा ॥
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55