Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुस्ते रक्षा, परमेष्ठिपदैः सदा। तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥८॥ ४. क्षेत्रपा-ala મંત્રોચ્ચાર સહિત આ ભૂમિના ક્ષેત્રદેવતાનું પૂજન કરવામાં આવે છે. मंत्र: ॐ क्षा क्षीं दूं क्षौं क्षः अत्रस्थ क्षेत्रपालाय स्वाहा । ___ (द्रव्य : यमेतीन तेस, सीj नाणियर, सू६८) ૫. ચોવીસ તીર્થકર - પૂજાવિધિ लोगस्स (नामस्तव) सूत्र लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे, अरिहंते कित्तइस्सं, चउवीसंपि के वली. १ उसभमजिअंच वंदे, संभव-मभिणंदणं च सुमइंच, पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे. २ सुविहिं च पुप्फदंतं, सीअल सिज्जंस वास् पूज्जं च, विमल-मणंतं च जिणं, धम्म संतिं च वदामि. ३ कुंथु अरं य मालिं वंदे, मुणि-सुव्वयं नमिजिणं च, वंदामि रिट्टनेमि, पासं तह वद्धमाणं च. ४ एवं मए अभिथुआ, विहुयरयमला पहीण-जरमरणा, चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु. ५ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा, आरूग बोहिलाभ, समाहि-वर-मुत्तमं दितु. ६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55