Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 08 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. ततः प्रसन्नहृदया गुरवस्तेच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग । ग्राहयन्नि तउपार्जनोपायं महायत्नेन । यत जो जाः सद्धर्मसाधनयोग्यत्वमात्मनोऽजितपद्भिवद्भिस्तावदिदमादौ कर्तव्यं जवति । यजुत सेवनीया दयाबुता । न विधेयः परपरिजवः । मोक्तव्या कोपनता । वजेनीयो पुर्जनसंसर्गः । विरहितव्यालिकवादिता। अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदाराभिझापः । परिहर्तव्यो धनादिगर्वः। विधेया मुःखितःखत्राणेना । पूजनीया गुरवः । वंदनीया देवसयाः । सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न लापक्षीयः परावर्णवादः । गृहीतव्याः परगुणाः । बज्जनीय निजगुणविकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संनापणीयः प्रयमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमर्मोद्घट्टनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति जवतो सर्वझसफर्मानुशानयोग्यता। उपमितिलवप्रपश्चा कथा. પુસ્તક રદમું. કાર્તિક સંવત ૧૯૬૭, શાકે ૧૮૩ર. અંક ૮ મે, हिंसानिषेधक पद. (४५२ २१ये २मति २- २२॥) વહાલે જીવ જેમ આપણેરે, વહાલે સિને હોય; સુખ વહક સહુ પ્રાણીયારે, દુઃખ વાંછક નહિ કેયરે પ્રાણી પરિહર હિંસ: પાપ, હિંસા નરકની છાપરે, પ્રાણ! હિંસા. ૧ सुभाया ५२: म नविदाई, ५४ ५२६:म ]; પશુ પંખીને પીડતાં, અને સુખ ન મારે. પ્રાણી- ૨ ઉભય પ્રજ. રાજતણી, માનવ ને પશુ થાય; ન્યાય મળે નરને ભલે રે, પશુને ન્યાય ન થાય. jी. 3 શરણું તે મુખ લહેર, નાસે શસ્ત્ર ન પાસ; For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36