Book Title: Jain Cosmology Sarvagna Kathit Vishva Vyavastha
Author(s): Charitraratnavijay
Publisher: Jingun Aradhak Trust

Previous | Next

Page 423
________________ જૈન કોસ્મોલોજી (3) विज्जाहरनगराई, पन्नासं दक्खिणाए सेढीए। जणवयपरिणद्धाइं, सट्ठि पुण उत्तरिल्लाए ॥ १८७॥ (४) विज्जाहर - सेढीओ, उड्डुं गंतुण जोयणे दसओ । दसजोयणपिहुलाओ, सेढीओ सक्करायस्स ॥१८८॥ सोमजमकाइयाणं, देवाणं वरुणकाइयाणं च । वेसमणकाइयाणं, देवाणं आभिओगाणं ॥ १८९ ॥ ( 4 ) एसगमो सेसाण वि, वेयड्डुं गिरीणं नवरुदीयाणं । ईसाणलोगपालाणं, होंति आभिओगसेढीओ || १९१ ॥ ( श्री बृहत्क्षेत्रसमास / भाग - १ ) (९) आभियोग्याः - शक्रलोकपालप्रेष्य कर्मकारिणो व्यंतरविशेषास्तेषामावासभूते श्रेण्यौ आभियोग्य श्रेण्यौ प्रज्ञप्ते । ( श्री जंबूद्वीपप्रज्ञप्ति - टीकात् ) (७) पण्णासजोयणाई दीहाओ अट्ठ जोयणुच्चाओ । बारस वित्थाराओ, वेयड्ढमुहाउदो होंति ॥ १७९ ॥ (८) तिमिसगुहा अवरेणं, पुव्वेणं नगस्स खंडगपवाया । चउ जोयण विच्छिन्ना, तदुगुणुच्चा य सिं दारा ॥ १८०॥ पलियोवमठिईया, एएसिं अहिवई महिड्डीया । कयमालनट्टमाल त्ति, नामया दोन्नि देवाओ ॥१८३॥ (८) सत्तरसजोयणाई, गुहदाराणोभओऽवि गंतूणं । जोयणदुगंतराओ, विउलाओ जोयणे तिन्नि ||१८४॥ गुहविपुलायामाओ, गंगं सिंधुं चत्ता समप्पिति । पव्वयकडगपवुडा उम्मगनिमग्गसलिलाओ ॥ १८५ ॥ (बृहत्क्षेत्रसमास / भाग - १ ) પરિશિષ્ટ-૧ (१०) उक्तं च- प. से केणटुणं भंते ! एवं वुच्चइ उमग्गजलानिमग्गजलाओ ? उ. गोयमा ! उमग्गजलाए महानदीए तणं वा कट्टं वा सक्करं वा आसं वा हत्थि वा गोणं वा मणुस्सं वा पखिप्पर, उमग्गजला महानई तिक्खुत्तो आहुणिय आहुणिय अगंते थलम्मि एडेइ । जं निमग्गजलाए महानदीए तणं वा कट्टं वा जाव मणुस्सं वा पखिप्पर, ते णं निमग्गजला महानई तिक्खुत्तो आहुणिय आहुणिय अंते जलम्मि निमज्जवेइ, से एएणट्टेणं गोयमा ! वुच्चइ उमग्गजला निमग्गजला महानईड त्ति ॥ (३६) वैताढ्यनी गुझसोभां रहेला भांडला विषे Jain Education International ------ (१) आवश्यक बृहद्वृत्तिटिप्पनकप्रवचनसारोद्धारबृहद्वृत्त्याद्यभिप्रायस्तु अयम् । गुहायां प्रविशन् भरत: पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति । ततो गोमूत्रिकान्यायेन उत्तरत: पश्चिमदिक्कपाटतोड्डुके तृतीययोजनादौ द्वितीयमण्डलमालिखति । ततः ततैव न्यायेन पूर्वदिक्कपाटतोड्डुके चतुर्थयोजनादौ तृतीयम् । ततः पश्चिमदिग्भित्तौ पंचमयोजनादौ चतुर्थम् । ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पंचमम् । यावदष्टचत्वारिंशत्तममुत्तरद्वारसत्कपश्चिमदिक्कपाटे प्रथमयोजनादौ एकोनपंचाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिक्कपाटे द्वितीययोजनादौ आलिखति । एवं एकस्यां भित्तौ पंचविंशतिः परस्यां च चतुर्विंशतिः इति समग्रेण एकोनपञ्चाशत् मण्डलानि भवन्ति इति ॥ ( आवश्यकबृहत्वृत्ति - टिप्पनकम्) + (प्रवचनसारोद्धार बृहत्वृत्याभिप्राय:.... ) (२) स्याद्यावच्चक्रिणो राज्यं तावत्तिष्ठन्ति सन्ततम् । मंडलानि च पद्ये च गुहामार्गे गतागते ॥ १५५ ॥ (अयं प्रवचनसारोद्धारबृहत्वृत्त्याभिप्रायः / क्षेत्रलोकप्रकाश: सर्ग - १६ ) For Private & Personal Use Only 39€ www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530