Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 101
________________ REFERENCES (All references are to Nyayamanjari, L. D. Series No 48, L. D. Institute of Indology, Ahmedabad) _References : Introduction pp. 1-16 . ... 1 एते चत्वारो वेदाः... प्रायेण प्रतन्यते । 4 (page No.) 2 अङ गानि म्याकरण-कल्प-ज्योति:-शिक्षा-छन्दोनिरुक्तानि वेदार्थोपयोगिपदा दिन्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते । 4 3 विचारमन्तरेणाम्यवस्थितवेदवाक्यार्थानवधारणाद मीमांसा वेदवाक्यार्थविचारा. त्मिका वेदाकरस्येतिकर्तव्यतारूपमनुविभ्रतीति विद्यास्थानतां प्रतिपद्यते 1 4 4 न्यावविस्तरस्तु...परं विचास्थानम् ।.5 5 पूर्वत्र तर्कशन्देनोपात्तमुत्तरत्र च न्यायविस्तरशन्देनैतदेव शास्त्रमुग्यते । न्यायस्त र्कोऽनुमानम् । सोऽस्मिन्नेव शास्त्र व्युत्पाद्यते । 6 6 साङख्याहतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलं कियदेव तत्तण बेदप्रामाण्यं रक्ष्यते इति नासाविह गणनाहः ...गणनाबसरः। 6 7 बैशेषिका: पुनरस्मदनुयायिन एव...। 6 8 इयमेवान्वीक्षिकी...तद्व्युत्पादक शास्त्रमान्वीक्षिकी। 6 9 ननु चतसरचेद् विद्या तत्कथं चतुर्दशं दशिताः ? नैष विरोधः । वार्ता दण्डनीत्योदृष्टंकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशिविद्यावर्गे गणनानहत्वात् त्रय्या न्वीक्षिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः। 7 . 10 ननु बेदप्रामाण्यनिर्णयप्रयोजनश्च न्यायविस्तरः, कृतमनेन, मोमांसात एव तस्सिद्धेः। तत्र यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव ।। सत्यम्, स कानुषङ्गिकः । तत्र मुख्यस्त्वविचार एव। पृथक्प्रस्थाना होमा विद्याः । सा च वाक्यार्थविद्या, न प्रमाणविद्या । 7 12 न च मीमांसका: सम्यग् वेदप्रामाग्यरक्षणक्षा सरणिमवलोकयित कुशलाः । कुतकंकण्टकनिकरनिरुद्धसञ्चारमार्गाभासपरिभ्रान्ताः खलु ते इति पक्ष्यामः। 7 13 न हि प्रमाणान्तर..शास्त्रे व्युत्पादयिष्यते । । 14 नम्बक्षपादात् पूर्व कुतो वेदप्रामाण्यनिश्चय आसीत् ? ...आदिसर्गात् प्रभृति वेदवरिमा विद्याः प्रवृत्ताः । संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कत नाचक्षते ।।

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136