Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 108
________________ PRAMĀNA ARTHAPATTI AND ABHAVA तृतीयविषयासत्त्वपरिच्छेद एव कुतस्त्य इति चेत प्रत्यक्षमहिम्न एवेति ब्रूमः । 64-65 3 नीले प्रवर्तमानं...सूचयतीत्येकप्रमाणव्यापार: । 65 4 यद्यपि निर्विकल्पक प्रत्यक्ष...व्यवहाराभावात् । 66 एव च परस्परपरिहार ..अप्रतिभासमानत्वात् । 66 ननु न त्वं द्वितीय मिव..प्रकारान्तरपराकरणमवगन्तव्यम् । 66-67 7 तत्र प्रत्वक्षे स्वलक्षणात्मनि...प्रत्यक्षस्य प्रवृत्त्यभावात् । 67-68 8 सम्बन्धग्रहणापेक्षमनुमान स्वलक्षणे । सजातीयविजातीयव्यावृत्ते वर्ततां कथम् ।। 58 समानविषयत्वे च जायते सदृशी मतिः । न चाध्यक्षधिया साम्यमेति शब्दानुमानधीः ।। तेजोऽन्यदेव नक्षत्र शशाङ्कशकलादिषु । . उदघाटितजगत्कोशमन्यदेव रवेमहः । 69 .. अन्यदेवेन्द्रियग्राह्यमन्य: शब्दस्य गोचरः ।। शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ 69 11 अन्यथैवाग्निसम्बन्धाद् दाहं. दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ।। .69 12 यत्तावदिदमाख्यायि...का कथा भवतां मते ॥ 69-70 13. अथवा भवंतु नाम...प्रत्यक्षमिदमिति । 70 14 तथाहि -किमिदं विषयस्य प्रत्यक्ष नाम ? ...तत्कर्मताग्रहणासम्भवात् । 70 15 कथं पुनविषयग्रहणकाले तज्ज्ञानस्याप्रतिभासः ? नैव युगपदाकारद्वितयं प्रति भासते, इदं ज्ञानमयं चार्थ इति भेदानुपग्रहात् । 7 16 यदि च गृहीतं ज्ञानमर्थ प्रकाशयेन्न द्वयीं गतिमतिवर्तेत । तद्धि ज्ञान ज्ञानान्तर ग्राह्य वा भवेत् स्वप्रकाश वा। ज्ञानान्तर ग्राह्यत्वे त्वनवस्था मूलक्षतिकारी चेयमित्यन्धमूकं जगत् स्यादुपलम्भप्रत्यक्षतापूवकार्थप्रत्यक्षवादिनः । नापि स्वप्रकाशं ज्ञानं जयत्वान्नीलपीतादिवत । 71 17 न च ज्ञानस्याप्रत्यक्षतायां...तत्रापि नातिप्रसङ्गः । 72 18 यच्चानुमानमप्युक्त विषयद्वयसिद्धये । तत प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥ विरोधबोधसामर्थ्य प्रत्यक्षस्य च दूषितम् । तदंग्रहे च तन्मूलमनुमानं न सिद्धयति ।। 72-73 19 अथवा सत्यपि विषय विध्ये सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन कथमपाक्रियते ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136