Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 111
________________ INDIAN LOGIC 20 अपि च तेन विना नोपपद्यते इति कल्पनमर्यापत्तिः ।... एव गमक इति वक्ष्यामः । 90 21 याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्त रतीन्द्रियाया अभावाद् निविषया एव । 90 22 स्वरूपादुद्भवत कार्य सहकार्य पब हितात् । न हि कल्पयितु शक्त शक्तिमन्यामतीन्द्रियाम् ॥ 90 23 ननु शक्तिमन्तरेण...अभ्युपगम्यताम् । 90 24 तदेत ननुपपत्रम....मन:परमाण्वादिवत् । 9। 25 यदपि विषदहनसन्निधाने.... कार्य प्रतिहन्ति । 92 26 शक्तिपक्षेऽपि...कार्यदर्शनेनानुमीयमानत्वादिति । 92 27 किञ्च शक्तिरभ्युपगम्यमाना...अनवस्था । 93 28 दृष्टसद्धये...तत्कुतोऽनवस्था । 93 29 अत्रोच्यते-यद्यदृष्टमन्तरेण दृष्टं न सिद्धयतिः काममदृष्ट कल्प्यताम् । अन्य थाऽपि तु तदुपपत्तौ किं तदुपकल्पनेन । दशिता चान्यथाप्युपपत्ति: । कल्प्य मानमपि चादृष्टं तत् कल्प्यतां यदनवस्था नावहेत. धर्मादिवत् । 94 30 अपि च व्यापारोऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिरन्यतरकल्पनयैव . कार्योत्पत्ते: किमुभयकल्पनागौरवेण । 94 31 शक्तमव्याप्रियमाणं......नोभयं कल्पयितु प्रभवति । 94 32 अपि वा शक्तिरतीन्द्रिया...सा शक्तिरिति । 94 33 अभावपूर्विकाऽप्यर्थापत्तिरनुमानमेव ।... चाडम्बरमात्रम् । 95 34 यत् पुन: प्रमेयानुप्रवेशदूषण...बहिर्भावाख्य प्रमेयम् । 96 35 ननु जीवनविशिष्ट... बहिर्देशयोगमात्रमपूर्वमनुमेयम् । 97.. 36 यदि तु तदधिकं प्रमेयमिह नेष्यते, तदा गृहाभाव-जीवनयोः स्वप्रमाणाभ्या मवधारणादानर्थक्यमर्थापत्तेः । तस्मात् प्रमेयान्तरसद्भावात् तस्य च तदानी मननुप्रवेशान्न प्रमेयानुप्रवेशो दोषः एब । 97 37 स्वभावहेताविव तद्बुद्धिसिद्ध या तत्सिद्धेः प्रमाणान्तरवैफल्यादिति । 97. 38 प्राभाकरास्तु प्रकारान्तरेणानुमानाद् भेदमत्राचक्षते । अनुमाने गमकविशेषण मन्यथानुपपन्नम्-अनलं विना धूमो हि नोपपद्यते । 98 39 गम्यो बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते, गृहानिर्गतो जीवन् बहिर्भवतीति । 98 40 एतदपि ग्रन्थवैषम्योपपादनमात्रं, न तु नूतनविशेषोत्प्रेक्षणम् । गम्ये तावद गृहीते सति तद्गतमनुपपद्यमानत्वं कथमवधायेंत ? गृहीते तु गम्ये किं तद्गतानुपपद्यमानत्वग्रहणेन । साध्यस्य सिद्धत्वात् । 98 .

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136