Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 117
________________ 108 INDIAN LOGIC 59 घटो हि मृत्पिण्डदण्दादीनिव जन्मनि विनाशंऽपि मुद्गरादीननुवर्तते हेतून् । 134 60 विजातीयसन्ततिजननपक्षेऽपि सदृशसन्तानजनिकाया: शक्तेरभावः क्रियते एव, अन्यथा मुद्गराद्युपनिपातेऽपि विजातीयेव सजातीयसन्ततिरपि जायेत । 134 61 सजातीयविजातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेद् पूर्वमपि कपाल सन्ततिजनन, तद्योगेऽपि वा सति घटसन्ततिजननमनियमेन दृश्येते ति । 134-135 विजातीयक्षणोत्पादनस्वभावे च घटे मद्गरादेवैयर्थ्यमेव स्यात् । तदुत्पादस्वभावे हि न किञ्चिन्मुद्गरादिना । ... अतदुत्पादकत्वेऽपि न किञ्चिन्मुद्गरादिना ॥ मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ।। 135 63 नन्वस्याभवनं वृत्तं स एवार्थोऽयमुच्यते । घना किमपराद्ध व: किं वाऽप्युपकृतं ल्युटा ।। 135 64 ननूक्त न तस्य किञ्चिद् भवति, न भवत्येव केवलम् । तदयुक्तम्, यदसौ न भवति स एवास्याभाव: । 136. 65 ननु स न, न तु तस्याभावः । मैत्रम्, स नेतिशब्दयोर्ज्ञानयोश्च विषयभेदात् । . स इति ज्ञानस्य स्मर्यमाणो घटादिविषयः, नेति तु ज्ञानस्याभावो भूमिः । 136 66 या चेयमेकादश... क्षणभङ्गभङ्गे दूषयिष्यते । 136-137 67 तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् ।। न ह्यसद्व्यवहाराय कल्पन्तेऽन पलब्धयः ।। न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथगभावाख्य ममूषामुपपादितम् ।। 136 68 कारणानुपलब्ध्यादेर्बाढमस्त्यनुमानता । स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ।। 136 69 यैस्तु मीमांसकै: सद्भिरभावो नाभ्युपेयते । प्रमादेनामुना तेषां वयमप्यद्य लज्जिता: ।। 137 70 घटो हि न प्रतीयते... सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् । 137 71 अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्यते क्षणिकास्तव ॥ 138 72 मद्गरादेच कि कार्य कपाटपटलीति चेत् । घटस्ता विनष्टत्वात् स्वकार्य न करीति किम् ॥ 138 73 विकल्पविषया: शब्दा यथा शौद्धोदने हे । गीयन्ते भवता नैमिति नञ वाच्यमुच्यताम् ॥ 139 .

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136