Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 130
________________ References 1 अदुष्टं विद्या । वैशेषिकसूत्र 9.2.12 2 उपलब्धिसाधनानि प्रमाणानि । न्यायभाष्य 1.3 3 तथा हि प्रमाणमर्थवदिति नित्ययोगे मतुप् । नित्यता च अव्यभिचारिता । तेन अव्यभिचारीत्यर्थः । इयमेव चाव्यभिचारिता यद् देशकालान्तरावस्थान्तरा विसंवादोऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः । न्यायवार्तिकतात्पर्यटीका (काशी संस्कृत सिरिझ) पृ. 5 4 उपलब्धिमात्रस्थाव्यिभिचारिणः....प्रमाशब्देनाभिधानात् । न्यायवार्तिकतात्पर्य टीका पु. 21 5 प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामयाद् अर्थवत् प्रमाणम् । न्यायभाष्य पृ. 1 6 अनुभूतिश्च नः प्रमाणम् । बृहती 1.1.5 7 सर्वस्यानुपलब्धेऽर्थे प्रामाण्यम्......। श्लोकवार्तिक ___. (मद्रास युनि• संस्करण), पृ. 185 अनधिगतार्थाधिगन्त प्रमाणमिति भाट्टमीमांसकाः प्राहुः । सिद्धान्तचन्द्रोदय, पृ. 20 एतच्च विशेषणत्रयमुपादानेन सूत्रकारेण कारणदोषबाधकज्ञानरहितमगृहीतप्राहि ज्ञानं प्रमाणमिति प्रमाणलक्षणं सूचितम् । शास्त्रदीपिका (निर्णयसागर आवृत्ति) पृ. 45 १ स्वसंवित्तिः फलं चात्र तद्रूपाद् अर्थनिश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ।। प्रमाणसमुच्चय 1.10 10 प्रमाणमविसंवादि ज्ञानमाक्रियास्थितिः । अविसंवादनम्..........॥ प्रमाणवार्तिक 1.3 11 किन्तु क्षणापेक्षया .न प्रामाण्यलक्षणमुच्यते अपि तु सन्तानापेक्षया । न्यायः । बिन्दुटिप्पणी, पृ. 11 12 अज्ञातार्थप्रकाशो वा... । प्रमाणवार्तिक, 1.7 ...स्वरूपाधिगतेः ॥ प्राप्तं सामान्यविज्ञानं [प्रमाणमिति शेषः] । प्रमाणवार्तिक, 178 Bracked portion is Vrtti. ...अविज्ञाते स्वलक्षणे । यज्ज्ञानमित्यभिप्रायात्....॥ प्रमाणवार्तिक, 1.8 . 15 स्वलक्षणविचारतः...॥ प्रमाणवार्तिक 1.8 अर्थक्रियार्थिभिः स्वलक्षणमेव प्रमाणेन अन्विष्यते तस्यैव अर्थक्रियासाधनत्वात् । प्रमाणवातिकवृत्ति 1.8

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136