Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 131
________________ 122 INDIAN LOGIC 16 प्रमाणं स्वपराभासि ज्ञानं बाधविवजितम् । न्यायावतार, 1। स्वपरावभासक यथा प्रमाणं भुवि बुद्धिलक्षणम् । बृहत् स्वयंभूस्तोत्र, 63 17 तदुभयात्मार्थज्ञानं प्रमाणम् । अकलङ्कग्रन्थत्रय (अकत्रय) सिंघी जैन सिरिश, क्रमाङ्क 12, पृ. 17 18 अविसंवादकं प्रमाणम् .....। अकत्रय पृ० १ 19 प्रमाणान्तराबाधनं पूर्वापराविरोधश्च अविसंवादः । अकत्रय, पृ. 14. 20 तिमिराद्य पप्लवज्ञानं चन्द्रादावविसंवादकं प्रमाण यथा तत्सङ्ख्यादी विसंवादक त्वादप्रमाणम्......। अकत्रय, पृ० 8 21 व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम् । ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते ॥ अकत्रय, पृ. 20 22 अविसंवादकत्वं च निर्णयायत्तम् । अकत्रय, पृ. 20 ततो व्यवसाय एवाविसंवादनियमोऽधिगमश्च निश्चेतव्यः तत्रैव तद्भावात् तद्वशादेव तत्प्रतिष्ठानात् । सिद्धिविनिश्चयवृत्ति, पृ.० 114 . 23 प्रमाणमविसंवादि ज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । अष्टशती (निर्णय - सागर) पृ० 175 24 अनधिगतार्थांधिगन्त विज्ञानं प्रमाणमित्यपि केवलमनिर्णीतार्थनिर्णीतिरमिधीयते ...। सिद्धिविनिश्चयवृत्ति, पृ० 13 25 सिद्धिविनिश्चयवृत्ति, पृ. 175 26 येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिदानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्याचभूताकारावभासनात् , तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया न्यपदेशब्यवस्था गन्धद्रव्यादिवत् । अष्टशती, पृ० 276 27 अनेकान्तोऽप्यनेकान्तः.......। स्वयम्भूस्तोत्र, 103 28 उपलब्धिसाधनानि प्रमाणानीति.......। न्यायभाष्य, 1.1.3 29 तस्मात्......बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् । न्यायमन्जरी (काशी संस्कृत सिरिझ), पृ. 14 30 न्यायमञ्जरी (बांगला), भाग 1, पृ. 115 31 यत् तु किमपेक्षं सामग्रयाः करणत्वमिति तदन्तर्गतकारकापेक्षमिति ब्रूमः...। न्यायमञ्जरी, पृ० 13 32 यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिः । मनसो वेन्द्रियर्योग आत्मना सर्व एव ना ॥ लोकवार्तिक, p.134

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136