Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 132
________________ ON THE PROBLEMS OF KNOWLEDGE 123. 33 यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् । न्यायभाष्य, 1.1.3 34 .......धीप्रमाणता । प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ प्रमाणवातिक, 1.5 कस्मात् पुनधियः प्रमाणतेष्यते नेन्द्रियादेः ? हेयोपादेयवस्तुविषयायाः प्रवृत्तोस्तत्प्रधानत्वात् धिय एव प्रामाण्यम् । न हीन्द्रियमस्तीत्येव प्रवृत्ति: । कि तहि ? ज्ञानसद्भावात् । साधकतमं च प्रमाणम् , तस्याव्यवहितव्यापारत्वात् । प्रमाणवातिकवृत्ति, 1.5 ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्निकर्षादि । प्रमाणवातिकवृत्ति 1.3 अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेरिति । न्यायबिन्दु 1.20-21 36 इति सा योग्यता मानम्..... फलं स्ववित् । प्रमाणवार्तिक, 2.366 सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम्......। अकत्रय, पृ०1। हिताहिताप्ति निमुक्तिक्षमम्......। अकत्रय, पृ० 29 38 तदा हि करणस्य क्रियायाश्च कथञ्चित् एकत्वं प्रदीपतमोविगमवत् , नानात्वं च परश्वादिवत् । अष्टशती, पृ० 284 39 पूर्वपूर्वप्रमाणत्वं फलं स्याद् उत्तरोत्तरम् । अकत्रय, पृ. 3 40 प्रमाणफलयोरैक्ये सदसस्पक्षभावी दोषः स्यात् , नासत: करणत्वं, न सतः फलत्वम् । सत्यम् , अस्त्ययं दोषो जन्मनि, न व्यवस्थायाम् । प्रमाणमीमांसा (सिंघी. जैन सिरिझ), प०-29 सर्वचित्तचैत्तानामात्मवेदनं स्ववेदनम् । न्यायबिन्दु 1.11 सर्वविज्ञान हेतूस्था मिती मातरि च प्रमा । साक्षात्कत त्वसामान्यात प्रत्यक्षत्वेन सम्मता ॥ . . . प्रकरणपश्चिका (चौखम्बा सं० सि०) . 56 43 शास्त्रदीपिका (काशी, वि.सं. 1964), पृ. 202 44 तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् ।। व्योमवती ( चौखम्बा सं० सि.), पृ० 529 __ . मनोग्राह्य सुखं दुःखमिच्छा द्वेषो मतिः कृतिः । कारिकावली, 57 45 अकत्रय, पृ. 32; प्रमाणवार्तिक, 2,437-441 अकत्रय, पृ. 32 . Advanced Studies in Indian Logic & Metaphysics by Dr.. Pt. Sukhlalji Sanghavi, Indian Studies, Calcutta, p, 33 48 स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । प्रलोकवार्तिक, पृ० 48 49 दोषतचाप्रमाणत्वे स्वत:प्रामाण्यवादिनाम् । श्लोकवातिक पृ. 49, कारिका 56 46 भर

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136