Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 134
________________ ON THE PROBLEMS OF KNOWLEDGE 125 हि तज्ज्ञानानां वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्धः प्रत्यक्षरूपताऽनतिक्रमात् , तद्वत् शब्दादिसामग्रभेदेऽपि अवैशबैकलक्षणलक्षितत्वेन एवाभेदः शब्दादीनाम् परोक्षरूपत्वाविशेषात् । प्रमेयकमलमार्तण्ड, पृ. 192 67 तत्त्वसङ्ग्रह, 1547-1549 68 एवं सति अनुमाने एवान्तर्भावात् न प्रमाणान्तरत्वं स्यादित्यभिप्रायः । वत्त्व सङ्ग्रहपञ्जिका, पृ. 465 69 प्रशस्तपादभाष्य (चौखम्बा सं. सि. No 61) पृ. 576-577 70-72 साङ्ख्यतत्त्वकोमुदी, कारिका 5 न्यायमञ्जरी, पृ. 36 74 मभावप्रत्यक्षस्य आनुभविकस्वात् अनुपलम्भोऽपि न प्रमाणान्तरम् । न्याय सिद्धान्तमुक्तावसी, कारिका 144 . प्रकरणपञ्चिका (चौखम्बा सं. सि. No 17) पृ० 118-124 The Six ways of Knowing (D. M. Dutt ), p. 164 76 अकत्रय, पृ. 7-8 77 अकत्रय, पृ. 5 तथा 100 78 स्यान्मतिरेषा विशिष्टविषयाणि प्रमाणानि । विशेषविषयं प्रत्यक्षं सामान्य विषयमनुमानमिति । न्यायवार्तिक, पृ. 4 Nyayadarsana ( Bengali ), Vol. I, p. 87 The comment of Udyotakara on the word 'pramānatah' used by Vātsyāyana is noteworthy. It is : tatra pramaṇata iti tasirvacanavibhaktivyaptipradarsanarthah.........vacanavyaptya samplava vyavasthā ca Nyāyavārtika, p. 4 80 न्यायभाष्य I. 1.3 81 न्यायवार्तिक, पृ० 5 12. स्यान्मतं यदि संकीयेरन् प्रमाणानि ननु एकेन प्रमाणेनाधिगतेऽर्थे द्वितीयं प्रमाणं व्यर्थम् आपद्येत ।........न च सर्वस्मिन्नर्थे संप्लवोऽस्तीति अतो __- न वैययम् । न्यायवार्तिक, पृ. 5 83 Pt. D. Malvania's notes on the Nyayavataravartikavrtti, p. 215

Loading...

Page Navigation
1 ... 132 133 134 135 136