Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 115
________________ INDIAN LOGIC ____31 ननु चानेन मार्गेण यद्यभावो निरस्यते । एकादशप्रकारेषाऽनुपलब्धिः क्व गच्छतु ।। 125 32 स्वभावानुपलब्धिः.... धूम त्रत्त्वादिति । 125 33 सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते । .. सा त्वसद्व्यवहारस्य हेतु भावसंविदः ॥ 125 34 नन्वनुपलब्धेः स्वभावहेतावन्तर्भाव उक्तः.. योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः । 126 35 ननु योग्यता भावात्मिका, अनुपलब्धिस्तु अभावस्वभावेति कथमनन्तरत्वम् ? नैतदेवम् । न ह्य पलब्धि रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो वदन्ति, किन्तु प्रतिषेधपयुदस्तवस्त्वन्तरोपलब्धिमेवार्थान्तरस्वभावामिति । 126 36 अत एवेदमपि न चोद्यम् अनुपलब्धेरभावात्मकत्वादनुपलब्ध्यन्तरपरिच्छेद्यत्वा. दनवस्थेति, यस्माद् वस्त्वम्तरोपलम्भात्मिकाऽनुपलब्धिः स्वसंवेद्यैवेति । 126-127 37 नन्वनुपलब्धेरसद्व्यवहारसिद्धावदृश्यस्यापि तथात्व सिद्धयेत् । न, दृश्यत्व विशेषणोपादानावुपलब्धिलक्षणप्राप्तस्यानपलब्धे रसद्व्यवहारः, न यस्य कस्यचिदिति । तत्र-घटादे: पूर्वदृष्टस्य...दृश्यत्वयोग्यताऽयोगात् असत्त्वा। परिनिरचयः ॥ 127 38 तत्रापि त्वपिशाचोऽयं चैत्र इत्येवमादिषु । तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते ॥ पिशाचेतररूपो हि चैत्र: प्रत्यक्षगोचरः । ताप्यनिश्चये तस्य किं फलं. तद्विशेषणम् ॥ 127 39 अत्राभिधीयते । इदं तावत् . सकलप्राणिसाक्षिकं संवेदनद्वयमुपजायमानं दृष्टम् ___'इह घटोऽस्ति' 'इह नास्ति' इति ।... यत्त्वस्तिताज्ञान प्रमाणमितरदप्रमाण मिति कथ्यते तदिच्छामात्रम् । 128 40 तत्र विकल्पमात्रसंवेदनमनालम्बनमात्मांशावलम्बनं वेत्यादि यदभिलप्यते तद् नास्तिताज्ञान इवास्तिताज्ञानेऽपि समानम् । 128 41 अस्तीतिज्ञानसमानयोगक्षेमत्वे... तदतिरिक्त तु प्रतिभासमान घटविविक्ततेति वा कथ्यतां घटाभाव इति वा, नात्र वस्तुनि विशेष: । 128-129 42 ननु 'घटो नास्ति' इति विकल्पमात्रमेतत् । न, दर्शनान्तरप्रवृत्तत्वेन विधि विकल्पतुल्यत्वात् । यथाऽनुभवमुत्पत्त महन्ति किल कल्पना: । प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः । 129 43 ननु नैव विकल्पानां वयं प्रमाणवादिनः । कामं विधिविकल्गनामपि मा भूत प्रमाणता ॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136