Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 116
________________ 107 PRAMĀNA ARTHÍPATTI AND ABHAVA प्रामाण्यं दर्शनानां चेत् तद्विकल्पानुसारतः । इहापि तेषामेवास्ति तद्विकल्पानुसारतः ।। 130 44 वस्तुप्राप्त्या विधिविकल्पानां प्रमाणव्यवहारः इति चेत्... एतच्च लाक्षणिक विरोधमाचक्षाणर्भवद्भिरेवोपगतम् । 130 45 सुखदु खसमुत्पत्ति... निहूनुवीत सचेतनः ।। 130 45 ननु नाजनकमालम्बनं भवति ज्ञानस्य । अभावस्तु सकलोपाख्याविनिर्मुक्त. स्वरूप इति न ज्ञानजननपट: । अतः कथं तदालम्बनम् । 131 47 सौगतानां तावन्न । किञ्चिज्जनकं वस्तु प्रतिभासते.... ज्ञानजननसमर्थ इष्यते । 131 48 ननु भाववदेव ज्ञानजनक: सन्नभावो न भावाद् विशिष्यते । अहो...... प्रतिभापभेदो भवतीति भवताऽप्य भ्युपगतम् । 132 49 अर्थक्रियाऽन्यजन्या तु न भावेनापि जन्यते ॥ 132 50 तथा सम्बन्धाभावादिति यदुक्तं तत्र देशेन सह तावदभावस्य विशेषणविशेप्य भावसम्बन्धः। स तु सम्बन्धान्तर मल इति भावेऽयं नियमः, नाभावे । 133 51 भावेऽप्येष न नियमः । न ह्य वं भवति यत् सम्बद्धं तद् विशेषणमेव, पादपीडिते शिरसि वा धार्यमाणे दण्डे दण्डीति प्रत्ययानुत्पादात । नाप्येवं यद् विशेषणं तत् सम्बद्धमेवेति, समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात । 133 52 तस्मात् सम्बन्धान्तररहितोऽपि प्रतिबन्ध इव वाच्यवाचकभाव इव विशेषण विशेष्यभावः स्वतन्त्र एव सम्वन्धस्तथाप्रतीतेरवधार्यते । 133 53 उभयोरुभयात्मकत्वात् कदाचित् कस्यचित् तथा प्रतिभासात् पुरुषेच्छानुवर्तनेन व्यत्ययप्रत्ययसत्त्वेऽपि न दोषः । 133 54 तस्माद् विशेषणविशेष्यभाव एव सम्बन्धो देशेन भूतलादिना सहाभावस्य । एवं कालेनापि सह स एव वेदितव्यः । 133 55 क्रियया कर्ते स्थया का गमनादिकया कर्मस्थया वा भेदनादिकया सह संयोगा द्यमावेऽपि विशेषणविशेष्यभाव एव सम्बन्धः, तद्वद् अभावस्यापि भविष्य. तीति । 133 56 प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः । अयमेव च विरोधार्थः यदेकत्रो भयोरसमावेशः । 133 57 यत्त भवनधर्मा अभवनधर्मा वेति विकल्पितम्, तत्र भवनधर्मेवाभावोऽभ्युप गम्यते । 134 58 भवनधर्मत्वेऽपि चाभावो न भावान्न भिद्यते, प्रतिमासभेदस्य रूपरसादिवदुप दशितत्वात् । भवनधर्मत्वं चास्य हेत्वन्धयव्यतिरेकित्वाद् भवति । 134

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136