Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 114
________________ PRAMANA ARTHAPATTI AND ABHĀVA 105 17 नन्वर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो योग्यता वा ।... न योग्यता मात्रे एव विश्रम्य स्थातव्यम् । 117 18 यदपि--स्वरूपमात्रं दृष्टं च...भवति तदेव स्मरति । 117-118 19 अत्र रक्तपटा: प्राहुः प्रमेये सति चिन्तनम् । युक्त नाम प्रमाणस्य तदेव त्वतिदुर्लभम् ॥ 120 20 अभावो नाम प्रतीयमानो... न हि देशेन कालेन प्रतियोगिना सहाऽस्य कश्चित सम्बन्धः । 120 : 21 ननु विशेषणविशेष्यभाव एव सम्वन्धः...काल्पनिक एवायं सम्वन्धः, न वस्तुधर्मः । 121 22 प्रतियोगिना सह नतरामभावस्य सम्बन्धोऽसमानकालत्वात । ...अभ्युपगमे वा घटतदभावयोः घटमुद्गरयोरिव वध्यघातकयोः साहचर्यमनुभूयेत । 121 23 घटाभावः किं कुर्वन् घटं विन्ध्यात ? अकिञ्चित्करस्य विरोधिवेऽति प्रसक्तिः । 121 24 मुद्गरादयो घटाभावस्य हेतवो न भवितुमर्हन्ति, भावस्य स्वत एव भङगुर त्वेन विनाशहेत्वनपेक्षत्वात । 121 25 तस्माद् विजातीयकपालादिसन्ततिजनने एव मुद्गरादिकारकव्यापारः ।... यदसौ न पूर्ववदुपलभ्यते । 121 . . . 26 ननु पानि मुद्गरेण कपालानि जन्यन्ते सं एव घटाभावः । हन्त तर्हि कपाल . स्फोटने संति घटाभावस्य विनष्टत्वाद् घटस्योन्मज्जनं प्राप्नोति । 122 27 किञ्चाकिञ्चित्कराणि कपालानि घटस्याभाव इति यद्युच्यते पटस्यापि तथोच्येन् । 122 28 अपि चायमभावो भवनधर्मा वा स्यादभवनधर्मा वा ? भवनधर्मत्वे भावोऽसौ भवेद् घटादिवत् । अभवनधर्मा तु यद्यभावोऽस्ति स नित्य एवासौ तर्हि भवेत् । स चायमेकपदार्थसम्बन्धी वा स्यात् सर्वपदार्थसम्बन्धी वा । तत्रकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः । 123 नन्वभावानभ्युपगमे.... अभावान्तरजन्या चेदनवस्था दुरुत्तरा । 123-124 30 नन्वभावप्रतिक्षेपे नञः किं वाच्यमुच्यताम् । नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ।। बौद्धा: खलु वयं लोके सर्वत्र ख्यातकीर्तयः । विकल्पमात्रशब्दार्थपरिकल्पनपण्डिता: ॥ क्वचिन्नामपदप्राप्तवृत्तिना जन्यते नत्रा । निषेधपर्यु दस्तान्यविषयोल्लेखिनी मतिः ॥ क्वचित्त्वाख्यातसम्बन्धमुपेत्य विदधात्यसौ । तदुपात्तक्रियारम्भनिवृत्त्युल्लेखमात्रकम् ॥ 124

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136