Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 112
________________ PRAMÂNA ARTHẤPATTI AND ABHAVA 103 41 पुरा तद्गतमन्यथाऽनुपपद्यमानत्वं गृहीतमासीदिति चेत्, अहो महान् अनुमानाद् विशेषः । इदं हि पूर्व प्रतिबन्धग्रहणमुक्तं स्यात् । 98 42 अपि च बहिर्भावस्य...तदपि प्रत्युक्त भवति । 99 43 यत्त, सम्बन्धग्रहणाभावादित्युक्तं तदपि न सुन्दरम्, मन्दिरद्वारवर्तिनस्त दुत्पत्तः । 100 44 एतच्च स्वयमाशङ्क्य... मुखमन्या अपि स्त्रियः ॥ 100 45 असर्वंगतस्य द्रब्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वावधार __णात् । 100 46 अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः ? या तत्र वाती सैवे. हापि नो भविष्यति । 100 47 न च भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया यस्य वस्त्वन्तराभावो गम्यस्तस्यौव दुष्यति । मम स्वदृष्टिमात्रेण गमका: सहकारिणः ।। [लोकवा. अर्था. 80] इति कथयितुमुचितम् । अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति ___दर्शयिष्यामः । 100 , 48 श्रुतार्थापत्तिरपि वराकी... महान् भेदः । . 101-102 49 नन वचनमपरिपूण...सोपानान्तरेण । 102 50 यत्त कल्प्यमानस्यावैदिकत्वम्.... वेदार्थ एव भविष्यति । 103 . 51 श्रुतार्थापत्तिरस्माकं दूषणीयतया स्थिता । तदूषण च पूर्वोक्तवीथ्याऽनेन पथाऽस्तु वा ।। 107 52 प्राभाकरास्तु...तदुत्पादककारकाभावात् । 103 53 वृद्धव्यवहारतच शब्देषु...कि श्रुतार्थापत्त्या ? । 103-104 54 अत एव न सोपानव्यवहितं तस्यार्थस्य शाब्दत्वं, साक्षादेव तत्सिद्ध: । 104 55 ननु अश्रूयंमाणेषु निमित्तषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयाम: ? 105 56 मन्वेव सति सर्वत्र शब्दव्यापारसम्भवात् । मुख्यस्यापि भवेत साम्यं गौणलाक्षणिकादिभिः ॥ श्रुतिलिङगादिमानानां विरोधे यच्च वण्यते । पूर्वपूर्वबलीयस्त्वं तत्कथं वा भविष्यति ।। 105 57 उच्यते-सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारभेदोपपत्त रेष न दोषः । ... प्रतीतिरुषजन्यते ॥ 106 58 श्रुतिलिङ्गादिभिः... न नियोगावगमे कश्चिद् विशेषः । 106-10?

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136