Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 110
________________ PRAMÂNA ARTHÅPATTI AND ABHÁVA 101 References : On Arthāpatti pp. 54-71 1 तत्र भादास्तावदित्थमर्थापत्तिमाचक्षते--दृष्ट: श्रुतो बाऽर्थोऽन्यथा नोपपद्यते इत्यर्थान्तरकल्पनाऽर्थापत्तिः ।... एवं षट्प्रमाणप्रभवत्वेन षडविधाऽसौ भवतीति । 79 2 तत्र प्रत्यक्षपूविका...शब्दपरीक्षायां वक्ष्यते । 80-81 3 अभावपूर्विका तु भाष्याकारेणोदाहृता-जीवतश्चैत्रस्य गृहाभाबमवसाय तदन्यथाऽनुपपत्त्या बहिर्भावकल्पनेति । 81 4 पीनो दिवा च नात्तीति साकाङ क्ष वचन ते: । तदेकदेशविज्ञानं श्रुतार्थांपत्तिरुच्यते ।। 85 . 5 ननु दृष्टेनाऽदृष्टसिद्धरनुमानमेवेदं स्यात् ।...... न लिङ्गत्वम् । 81 6 अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः । . पश्चाद यद्यनुमानत्वमुच्यते काममुच्यताम् ॥ 83 7 अपि च प्रमेयानुप्रवेशप्रसङ्गादपि नेदमनुमानम् ।... अनुप्रवेशस्पर्शो विद्यते इति । 82 8 नन्वर्थापत्तावपि...शक्यौ गृहबहिःस्थिती ।। 83 9 नन्वस्त्येव गृहद्वारे...अर्थापत्त्यैव तनिश्चयः । 83-84 10 नन्वित्थममुमर्थम् ...तस्येति सिद्धम् । 85 11 इहैवविधसाकाङ्क्षवचनश्रवणे ..रात्रिभोजनप्रत्ययः । 85 12 शब्दच न श्रुयमाण..प्रमाणं परिचिन्त्यताम् । 85-86 13 नाध्यक्षम... न वाक्यान्तरमन्तरेण । 86-87 14 तस्माच्छ. यमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्या पारनिर्वहणसन्धिमनधिगच्छत् तदेकदेशमाक्षिपतीति सेयं प्रमाणकदेशविषया श्रतार्थांपत्ति: । 87 15 नन्वादेव...कुतस्तेन विना गतिः । 87-88 16 प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते । - तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः । 88 17 एषा विचार्यमाणा तु भिद्यते नानुमानतः । प्रतिबन्धाद् विना वस्तु न वस्त्वन्तरबोधकम् ।। 89 18 यं कञ्चिदर्थमालोक्य न यः कश्चित प्रतीयते ॥ . प्रतिबन्धोऽपि नाज्ञातः प्रयाति मतिहेतुताम् । न सद्योजातबालादेरुदभवन्ति तथा धियः ॥ 19 न विशेषात्मना यत्र सम्बन्धजानसम्भवः । तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥ 89

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136