Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 109
________________ 100 INDIAN LOGIC अन्ये एव हि सामग्रीफले प्रत्यक्षलिङ्गयोः । अन्ये एव च सामग्रीफले शब्दोपमानयोः ।। इति वक्ष्यामः । 73 - 20 यत् पुनरेकस्मिन्...तथा सति च संप्लवः ।। 73-74 21 तत्रैतत् स्यादविदितसौगतकृतान्तानामेतच्चोद्यम् । ते हि--- विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः । तेभ्यः सम्बन्धसिद्धौ च नानवस्था न संप्लवः ॥... . तथाहि-दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायाऽनुरज्यमानवपुषो । 'विकरूपाः प्रत्यक्षायन्ते । 74 22 तदुल्लिखितकाल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारप्रविष्टोऽयमनमामव्यव. हारः पारम्पर्येण मणिप्रभामणिबुद्धिवत तन्मूल इति . तत्प्राप्तयेऽवकल्पते, न पुनः प्रत्यक्षकसमधिगम्यं वस्तु स्पृशति । 74 . ... 23 तदेतद् वञ्चनामात्रम । ......विकल्पारोपितयोरपोहयोः । 75 . 24 न च दृश्यसंस्पर्शशून्यात्मना विकल्पानां दर्शनच्छाया काचन सम्भवति । 75 25 अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्त्वतः । , न परिच्छिन्नः एवेति ततो मिथ्यानुमेयधी: ।। . अथाभिमतमेवेद बुद्धयारूढत्ववर्णनात । हन्त तात्त्विकसम्बन्धसाधनव्यसनेन किम ॥ 75 26 यथा च सामान्यविषये.....सामथ्यशमन क्रमः ।, 76 27 अनुमानमनिह नुत्य कथ संप्लवनिह्नवः ।। 76 , __ अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि संप्लवैया ताम् । यतःप्रत्यक्षत्व परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम् । देशकालादिभेदेन विषयः प्रतिपद्यते ।। 76 ................ सन्तानो यश्च कल्पितः । शितप्राप्तिमिद्धयादी संप्लवेऽपि स तादृशः ।। 76 30 यदपि जात्यादिविषयनिषेधमनोरथैः संप्लवपराकरणमध्यवसितं तत्र जात्यादिस मथनमेवोत्तरीकरिष्यते । 77 31 यदपि विरोधवैफल्याभ्यां......विरोधार्थः । 77 32 यदपि प्रत्यक्षस्य....प्रमाणानां सम्प्लव इति सिद्धम् । 77-78 . 33 तदुदाहरणं तु भाष्यकार:....व्यवतिष्ठन्तेऽपीति । 78-79 .

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136