Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 107
________________ INDIAN LOGIC उक्त हि राशामादेष्ट्टत्वमेव हन्तत्वम् , प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति । मैवम्एव प्रदशकत्वं स्यात् केवलं तस्य लक्षणम् । तच्च प्रचलदर्का शुजलज्ञानेऽपि दृश्यते ।। 56 65 ननु तत्र विपरीताध्यवसायजननादप्रामाण्यम् ।...स्थैर्ये तु तदप्रमाणम् , विष. रीताध्यवसायकलुषितत्वादिति । 57 66 यद्येवमस्मिन् प्रक्रमे...अप्रमाणी भवेदिति । 58 . 67 अपि च प्राप्त्यप्राप्ती पुरुषेच्छामात्र हेतृ के भवतः । . अर्थप्रतीतिरेव प्रमाणकार्याऽवधार्यते तस्मात् ॥ मानस्य लक्षणमतः कथयद्भिस्तद्विशेषण वाच्यम् । न पुन: प्रापणशक्तिः प्रामाण्यं कथयितु युक्तम् ॥ 58. 68 निरसिष्यते च सकल: कपिलमुनिप्रक्रिया प्रपञ्चोऽयम् । 60 69 साङ्ख्यास्तु बुद्धिवृत्ति: प्रमाणमिति प्रतिपन्नाः । विषयाकारपरिणतेन्द्रिया दिवृत्त्यनुपातिनी बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम् । तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यते । 59 , 70 तदेतदहृदयङ्गमम् । यो हि जानाति बुद्धयतेऽध्य वस्यति न तस्य तत्फलमर्थ दर्शनमचेतनत्वान्महतः. यस्य चार्थदशन न स जानाति न बुद्धयते नाध्यवस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाण पुसि न विद्यते, तत्कलमर्थदर्शनं बुद्धौ नास्तीति । 59 71 अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः । बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥ एव सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितो मषा ॥ 59 - 72 साकार ज्ञानवादाच्च नातीवैष विशिष्यते । स्वत्पक्ष इत्यतोऽमुष्य तनिधान्निषेधनम् ।। 60 References : On the Buddhist Twifold Classification of Pramana ____pp. 43-54 1 नन्वेतद भिक्षवो न क्षमन्ते - ते हि प्रमेयद्वैविध्यात् प्रमाणं द्विविध जगुः । नान्यः प्रमाणभेदस्य हेतुविषयभेदत: ।। 64 विषयव प्रत्यक्षपरोक्ष भेदेन स्वलक्षणसामान्यभेदेन वा द्विविध एव, परस्परपरिहारव्यवस्थितात्ममु पदार्थेषु तृतीयराश्यनप्रवेशाभावात् ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136