Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 105
________________ INDIAN LOGIC 39 ननु फलमपि सिद्धं चेत् ...न विवदामहे । 41 .40 ननु पाक इदानीं क....इति व्यपदेशो दृश्यते। 42 41 न हि पुरुषव्यापारः कश्चिदुपलभ्यते । विशिष्टगुणसमवाय एवास्य कर्तृत्वम् । न च ज्ञानादयो गुणा एव न्यापारसंज्ञावाच्याः, सिद्धस्वभावत्वात् । 43 42 अपि च 'पटमहं जानामि' इत्यत्र भवतः किं प्रतिभासते ? घटमिति तावद् विषयः, अहमित्यात्मा, जानमीति तु चिन्त्यम्-किमत्र प्रकाशते इति । न म्यापारः, परोक्षत्वात् । फलं तु यद्यत्र प्रकाशते तदेव तहि धातुवाच्यमभ्यु पगतं भवति । तस्मात् न क्रियात्मकं ज्ञानम् । 43 ..... 43 यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्यकारः क्रियातः पृथगेनं निरदेक्ष्यत । निर्दिशति च 'बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते, ते नित्ये प्राप्नुतः' इति। तस्माद् अन्यत् ज्ञानम्, अन्या च क्रियेति, न क्रियास्वभावत्वान्नित्यपरोक्षं ज्ञानम्। 43 44 यदि च नित्यपरोक्षो ज्ञातव्यापारः, स तर्हि प्रतिबन्धाग्रहणादनमातुमपि न शक्यः । 43 45 क्रियाविशिष्टबाह्यकारकसिद्धान्तस्य निरस्तत्वात् । आत्माद्यनुमाने का वार्तेति । चेत, न, तत्र सामान्यतो न्याप्तिग्रहणस्य सम्भवादिति वक्ष्यामः । इह त बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टम् । 46 न चार्थापत्तिरपिज्ञातृव्यापारकल्पनार्य प्रभवति, इन्द्रियार्थसन्निकर्षवशादेवार्थ दृष्टताया घटमानत्वात् । 44 47 का चेयमर्थदृष्टता नाम, किं दर्शनकर्मता, किं प्रकाशस्वभावतेति ? तत्र दर्शनस्य परोक्षत्वात् कथं तत्कर्मताऽर्थस्य दृष्टता गृह्येत ? विशेषाग्रहगे विशिष्टप्रतीतेरनुत्पादात् । अर्थप्रकाशतायोस्तु , सर्वान् प्रत्यविशेषात् सर्वे सर्वज्ञाः स्युः। 45 48 न स्युः, सम्बन्धितयोत्पादादिति चेत्, अकारणमेतत् । अर्थस्यैव हि प्रकाश स्वमतिशयो दीपादेरिव, न पुरुषनियमेन व्यवतिष्ठते । 45 49 संवेदनमपि प्रज्ञैः कस्यातिशय उच्यते ? । ज्ञातुश्चेदन्तराऽन्येन व्यापारेणास्य को गुणः ? ॥ ननु नैव क्रियाशून्यं कारकं फलसिद्धये । उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम् ॥ ज्ञानं संवेदनं चेति विमः पर्यायशब्दताम् । संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे ॥ 46 50 स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते ।... स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥ 46 ..

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136