Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 103
________________ 94 INDIAN LOGIC सोऽतिशयः सुवचः । सन्निहिता चेत् सामग्री सम्पन्नमेव फलमिति सैवाति- शयवती। 27 8 यत्त किमोक्ष सामग्रयाः करणत्वमिति तदन्तर्गतकारकापेक्षमिति ब्रमः । 28 समग्रसन्निधानाख्यधर्मस्य प्रत्यक्षोपलम्भात् । पृथगवस्थितेषु हि स्थाली-जलज्वलन-तण्डुलादिषु न समग्रताप्रत्ययः, समुदितेषु तु भवतीत्यतस्तन्तुपटलपरिघटितपटाद्यवयविवत् कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपि समुदायात्मिका सामग्री विद्यते एव । 29 10 कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते, साकल्यदशायामपि तत्स्वरूपप्रत्यभिज्ञानात । 28 11 तस्मान्न परिचोदनीयमिदं...विद्याचतुष्टयं समाहितम् । 29 12 साकल्यप्रसादलब्धप्रमितिसम्बन्धनिवन्धनः प्रमातृप्रमेययोमुख्यस्वरूपलाभः । साकल्यापचये प्रमित्यभावाद, गौणे प्रमातृप्रमेये सम्पद्यते । 28 . 13 यत्त्वभ्यधायि सामग्रयाः करणनिर्देशो न दृश्यते इति तत्रोच्यते । सामग्री हि संहतिः । सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति । तेन 'सामग्रया पश्यामि' इति न व्यपदेशः। 29 . 14 “यस्त दीपेन्द्रियाणां तृतीयानिर्देशः स फलोपजननाविनाभाविस्वभावत्वाख्य सामग्रीस्वरूपसमारोपणनिबन्धनः । अन्यत्रापि च तद्रूपसमारोपेण 'स्थाल्या पचति' इति व्यपदेशो दृश्यते एव । 29 . 15 अपरे पुनराचक्षते...कारकं करणमुच्यते। 30 . , 16 तदेव च तृतीयया व्यपदिशन्ति, 'दीपेन पश्यामि', 'चक्षुषा निरीक्षे', 'लिङगेन बुध्ये', 'शब्देन जानामि' 'मनसा निश्चिनोमि' इति । 30 . . 17 ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः । ज्ञानक्रियायां तावदेवमेवैतद् यथा भवानाह । पाकादिक्रियासु क्रियाश्रयधारणाद्युपकारभेदपर्यालोचनया भवत्वधिकरणादिकारकान्तरव्यवहारः । प्रमितो तु मनोदीपचा रादेनं लक्ष्यते विशेष इति तत सर्व करणत्वेन सम्मतम् । 30 18 कस्तेषु तमबर्थ इति चेत्...तेषामतिशय इति । 30 19 ये तु बोधस्यैव प्रमाणत्वमाचक्षते, न सूक्ष्मदर्शिनस्ते । 31 . 20 बोधः खलु...प्रामाण्यमनुमन्यन्ते । 31 21 यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः । 31 . 22 तदयुक्तम , सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहार प्रसङ्गात् । 32

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136