Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 102
________________ PRAMĀNA ARTHAPATTI AND ABHAVA 93 15 कुतः पुनरस्पर्षेरपि निश्चितमतित्वं जातम् ? उच्यते। भवति तावदेष निश्चितमतिः, स तु तप:प्रभावाद् वा देवताराधनाद वा शास्त्रान्तराभ्यासाद् वा भवत् । १ . 16 ननु षोडशपरार्थतत्त्वज्ञानस्य कथं निःश्रेयसाधिगमहेतुत्वमिति वक्तव्यम् । वेद प्रामाण्यसियषं चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यतां, कि षोडशपदार्थ कम्याग्रपनेन । 17 17 उच्यते । आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावदन्यज्ञानानौपयिकमेव साक्षा दपवर्गसाधनमिति वक्ष्यामः । तत्त्वज्ञानान्मिथ्याजाननिरासे सति तन्मूलः संसारो निवर्तते इति प्रमेयं तावदवश्योपदेश्यम् । 17 18 तस्य तु प्रमेयस्यात्मादेरपवर्गसाधनत्वाधिगम आगमैकनिवन्धनः । 17 19 तस्य प्रामाण्यनिर्णीति .....प्रमेयवदुपदेष्टव्यम् । 17 20 संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तभवन्तोऽपि न्यायप्रवृत्ति हेतुत्वात् पृथगुपदिश्यन्ते । न्यायश्व बेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन पुरुषार्षोपयोगित्वमुपयातीति दशितम् । 18 References : On Defining Pramāna pp. 17-43 । म्यापारवत् कारणं करंणम् । 2 अव्यभिचारिणीमसन्दिग्धामर्थोपलग्धि विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । 25 5 . . . . 3 (i) ननु च प्रमीयते...अतिशयं ब्रूमः ? 25 __(ii) भपि च, कस्मिन्...तद् व्याहन्यते । 26 (iii) न लोकोऽपि..इत्याचक्षते । 26 यत एव .साधकतमं करणं करणसाधनब प्रमाणशब्दः, तत एव सामग्रयाः प्रमाणत्वं युक्तम् । तद्व्यतिरेकेण कारकान्तरे क्वचिदपि तमवर्थसंस्पर्शानुपपत्तेः । अनेककारकसन्निधाने कार्य घटमानमन्यतरम्यपगमे च विघटमानं कस्मै भतिशयं प्रयच्छेत् ? न चातिशय: कार्यजन्मनि कस्यचिदवधार्यते, सर्वेषां तत्र व्याप्रियमाणत्वात् । 26 5 सग्निपत्यजनकत्वमतिशय इति चेत्, न, भारादुपकरकाणामपि कारकत्वान. पायात् । ज्ञाने च जन्ये किमसन्निपत्यजनकम्, सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्ग सति ज्ञाननिष्पत्तेः । 26 मथ सहसव कार्यजननमतिशयः । सोऽपि...करणं स्यात् । 27 7 तस्मात् फलोत्पादाविनामाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः । स च सामग्रयन्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितु पार्यते । बामग्रयास्तु

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136