Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 104
________________ 95 PRAMANA ARTHĀPATTI AND ABHAVA 23 तस्मात् सामग्रयनुप्रविष्टबोधो विशेषणज्ञानमिव क्वचित् प्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रमिती, सारूप्यदर्शनमिवोपमाने, शब्दश्रवणमिव तदर्थज्ञाने प्रमाणतां प्रतिपद्यते । 32 24 अन्ये तुल्यसामग्रयधीनयोः...तत्र प्रामाध्यमिति । 32 25 स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाम्यां ज्ञानार्थक्षणाभ्यामुपजनित इति तत्कर्मतां प्रतिपद्यतां, न पुनः स्वसमानकालप्रसूतज्ञानक्षगकर्मतामिति । 33 26 हन्त तहि सहोत्पन्नयोः समानसामग्रीकयो:...निराकरिष्यमाणत्वात् । 33 27 ये हि निराकारस्य बोधरूपस्य...वक्ष्यते । 34 28 प्रतिकर्मव्यवस्था तुल्यजनकत्वनिबन्धना भविष्यति, वस्तुस्वभावस्यापर्यनुयो ज्यत्वात् । साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपरिष्टात् सविस्तर मभिधास्यते । 35. 29 अर्थस्तु साकारज्ञानवादिनो न समस्त्येव...अवशिष्यते। 34 30 (i) अफलजनकस्य प्रमाणत्वापत्तेरित्युक्तत्वात् । 33 (ii) साकारपक्षेऽपि च न प्रमाणाद् व्यतिरिक्त फलमुपदर्शितमित्यसत्पक्ष एवायम् । 35 31 शाबरास्तु ब्रुवते य एते बोधप्रामाण्यवादिनो विज्ञानादभिन्नमेव फलमभिदधति - ते बाढं निरसनीया भवन्त्येब, वयं तु विज्ञानाद् भिन्नमेव फलमर्थदृष्ट ताख्यमभ्युपगच्छामः । 36 32 ज्ञानं हि नाम क्रियात्मकं...फलेन कल्प्यते । 36 33 अहो बंत इमे केभ्यो बिभ्यतः श्रोत्रियाः परं किमपि वैक्लव्यमुपगताः । न खलु नित्यपरोक्षं ज्ञानं भवितुमर्हति, 'ज्ञातोऽर्थः' इति क्वचित् तद्विशिष्टार्थप्रत्यवमर्शदर्शनाद् विशेषणाग्रहणे 'शुक्लः पट:' इतिवद् विशिष्टप्रतीतेरनुत्पादात् । कश्चायमियान सन्त्रासः। विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थनिह्नववादिन: शाक्या: शक्या: शमयितुम् । 37 34 यत्त क्रियास्वभावत्वात् तस्य परोक्षत्वं...कि क्रियया ? 37 35 ननु करोतीति कारकम् । क्रियावेशमन्तरेण कारकत्वानुपपत्तेः । सत्यम्, करोतीति कारकम्, तत्त, फलमेव करोति, न क्रियाम् । 38 36 ननु करोतीति यद् ब्रूषे...व्यापारो नास्तीति ब्र महे । 38-40 37 ननु पाको नाम...पिठराद् विना । 40-41 38 ननु पिठराद् विना काष्ठानि ज्वलन्ति, न तु पचन्ति । मैवम् । सत्यपि पिठरे ज्वलन्त्येव काष्ठानि, नान्यत् कुर्वन्ति दृश्यन्ते । तस्मात् क्रियान्तराभावात् फलमेवोररीकृत्य कारकाणि संसृज्यन्ते । 41

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136