Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 106
________________ PRAMANA ARTHAPATTI AND ABHĀVA 51 यदपि प्रमाणविशेषणमनधिगतार्थग्राहित्बमभिधीयते परैस्तदपि न साम्प्रतम् । प्रमाणस्य गृहीततदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात् । 48 90 52 (i) ननु गृहीतविषये...तदप्रमाणमिति व्यवस्थापयामः । 48 . . (ii) न च सर्वात्मना वैफल्यम्, हेये अहि-कण्टक-वृक-मकर-विषधरादौ विषये पुनःपुनरुपलभ्यमाने मनःसन्तापात् सत्वरं तदपहानाय प्रवृत्तिः, उपादेयेऽपि चन्दन-घनसार-हार-महिलादो परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति । 48 53 यत्रापि स्यात् परिच्छेदः प्रमाणरुत्तरः पुन: । नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ।। 48 54 नवाधिकपरिच्छेदः प्रमाणैरुत्तरैधुवम् । धारावाहिकबोघेषु कोऽधिकोऽर्थः प्रकाशते ।। न हि स्वहस्ते शतकृत्वोऽपि परिदृश्यमाने केचन विशेषाः परिस्फुरन्ति । 55 यदि चानुपलब्धार्थग्राहि मानमुपेयते । तदय प्रत्यभिज्ञायाः स्पष्ट एव जलाञ्जलि: ।। 50 56 यश्चेदानींतनास्तित्वप्रमेयाधिक्यलिप्सया । तस्याः प्रमाणतामाह सोऽपि वञ्चयतीव नः ।। 500 57 नन्वेतस्मिन् परित्यक्ते प्रामाण्यं स्यात् स्मृतेर पि ॥ न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । . अपि त्वनर्थजन्यत्व तदप्रामाण्यकारणम् ॥ 50 58 कथं तहि.:.प्रातिभम् । 51 59 अपरे पुनरविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते ।... प्रदशितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः । 52 60 तच्च प्रापकत्वं.. यथाऽध्यवसितप्रापकं च प्रमाणमिति मतम् । 52 61 तदेतदनुपंपन्नम् । इदमेव तावत् भवान् व्याचष्टाम्-प्रदर्शितप्रापकं प्रमाण. मुताध्यवंसितप्रापकमिति ? तत्रानुमाने तावत् प्रदर्शनमेव नास्ति, का कथा तत्प्रापणस्य ! प्रत्यक्षे तु बाढं प्रदर्शनमस्ति, न तु प्रदर्शितं प्राप्यते । 53 62 ननु काल्पनिकेऽपि सन्ताने...इति कदाशालम्बनमेतत् । 54 63 अव्यापंक चेदं लक्षणम् ....तथोपलम्भादिति । 55-56 64 ननु यावान् प्रमाणस्य व्यापारः प्रापणं प्रति । तावानुपेक्षणीयेऽपि विषये तेन साधितः ॥

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136