Book Title: Indian Logic Part 01
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 113
________________ 104 INDIAN LOGIC References : On Abhava pp. 72-91 1 सत्परिच्छेदकं यत्र न प्रमाणं वर्तते । तदभावमिती मानं प्रमाणाभाव उच्यते ॥ 109 2- प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥ [लोकवा. अभाव. 11] 'अन्यवस्तु' शब्देन घटाभाव एवोक्त: । 109 ... .. 3 तत्र तावदिदं नास्तीति ज्ञानं... घटाभावज्ञान चाक्षुषम् । 109-1io 4 ननु भूप्रदेशं च घटाभावं च... स्पर्शज्ञानवत । 110 5 तत्र यथा रूपानुमीयमाम... न चाक्षुषो घटाभावप्रतिभासः । .110 6 (i) न चानुमानगम्योऽयमभावः... साध्यप्रतीतेः सिद्धत्वात् । 111 112 (ii) अपि चेदमदर्शनाख्यं... तस्यानुमेयत्वम् । 112 . . 7 न चेदम 'इह धटो नास्ति' इति ज्ञानं शब्दोपमानार्थापत्त्यन्यतमनिमित्तमा शकितुमपि युक्तम् । 113 . स्वरूपमात्रकेण गौरमूलकमुपलब्धवतः ततो देशान्तरं गतस्य तत्र केनचित गर्गोऽस्ति वा नास्ति वेति पृष्टस्य सतः स्वरूपमात्रं गृहीत गौरमूलकमनुस्मरतः तदानीमसन्निकृष्टऽपि गर्गस्याभावे तदैव तस्य . ज्ञानमुदेति, तन्द्रियकथापि नास्ति. इति न तस्य प्रत्यक्षत्वम । 111 9 तथा च 'इह घटो नास्ति' इति ज्ञानमेकमेवेदम् इह कुण्डे दधि' इति ज्ञानवत् । 113 10 उभयालम्बनम्... तद्भावभावित्वानुविधानात । 114 11 न च दूरस्थितहुतवह... रूपमपि चाक्षुषतामवजह्यात । 114 12 ननु नीरूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते ? चक्षुर्जनितज्ञानविषयत्वाच्चाक्षुषत्वम् , न रूपवत्त्वेन; रूपवतामपि परमाणू नामचाक्षुषत्वात । 115 13 सम्बद्धमपि न सर्व चाक्षुषम् , आकाशस्य तथात्वेऽपि तदभावात । 115 14 भावे खल्वयं नियमः यदसम्बद्धस्य चक्षुषाऽग्रहणम्... तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः । 115 15 न चासम्बद्धत्वाविशेषाद् देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनोयम् , आश्रय ग्रहणसापेक्षत्वादभावप्रतीतेः, आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात् ॥ 115 16 अथवा संयुक्तविशेषणभावाख्यसन्निकर्षोपकृत चक्षुरभावं ग्रहीष्यति ।... यत्त क्त संयोगसमवाययोः... दर्शयिष्यमाणत्वात । 116

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136