________________
INDIAN LOGIC
39 ननु फलमपि सिद्धं चेत् ...न विवदामहे । 41 .40 ननु पाक इदानीं क....इति व्यपदेशो दृश्यते। 42 41 न हि पुरुषव्यापारः कश्चिदुपलभ्यते । विशिष्टगुणसमवाय एवास्य कर्तृत्वम् ।
न च ज्ञानादयो गुणा एव न्यापारसंज्ञावाच्याः, सिद्धस्वभावत्वात् । 43 42 अपि च 'पटमहं जानामि' इत्यत्र भवतः किं प्रतिभासते ? घटमिति तावद्
विषयः, अहमित्यात्मा, जानमीति तु चिन्त्यम्-किमत्र प्रकाशते इति । न म्यापारः, परोक्षत्वात् । फलं तु यद्यत्र प्रकाशते तदेव तहि धातुवाच्यमभ्यु
पगतं भवति । तस्मात् न क्रियात्मकं ज्ञानम् । 43 ..... 43 यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्यकारः क्रियातः पृथगेनं निरदेक्ष्यत ।
निर्दिशति च 'बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते, ते नित्ये प्राप्नुतः' इति। तस्माद्
अन्यत् ज्ञानम्, अन्या च क्रियेति, न क्रियास्वभावत्वान्नित्यपरोक्षं ज्ञानम्। 43 44 यदि च नित्यपरोक्षो ज्ञातव्यापारः, स तर्हि प्रतिबन्धाग्रहणादनमातुमपि न
शक्यः । 43 45 क्रियाविशिष्टबाह्यकारकसिद्धान्तस्य निरस्तत्वात् । आत्माद्यनुमाने का वार्तेति ।
चेत, न, तत्र सामान्यतो न्याप्तिग्रहणस्य सम्भवादिति वक्ष्यामः । इह
त बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टम् । 46 न चार्थापत्तिरपिज्ञातृव्यापारकल्पनार्य प्रभवति, इन्द्रियार्थसन्निकर्षवशादेवार्थ
दृष्टताया घटमानत्वात् । 44 47 का चेयमर्थदृष्टता नाम, किं दर्शनकर्मता, किं प्रकाशस्वभावतेति ? तत्र
दर्शनस्य परोक्षत्वात् कथं तत्कर्मताऽर्थस्य दृष्टता गृह्येत ? विशेषाग्रहगे विशिष्टप्रतीतेरनुत्पादात् । अर्थप्रकाशतायोस्तु , सर्वान् प्रत्यविशेषात् सर्वे
सर्वज्ञाः स्युः। 45 48 न स्युः, सम्बन्धितयोत्पादादिति चेत्, अकारणमेतत् । अर्थस्यैव हि प्रकाश
स्वमतिशयो दीपादेरिव, न पुरुषनियमेन व्यवतिष्ठते । 45 49 संवेदनमपि प्रज्ञैः कस्यातिशय उच्यते ? ।
ज्ञातुश्चेदन्तराऽन्येन व्यापारेणास्य को गुणः ? ॥ ननु नैव क्रियाशून्यं कारकं फलसिद्धये । उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम् ॥ ज्ञानं संवेदनं चेति विमः पर्यायशब्दताम् ।
संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे ॥ 46 50 स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते ।...
स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥ 46 ..