SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ REFERENCES (All references are to Nyayamanjari, L. D. Series No 48, L. D. Institute of Indology, Ahmedabad) _References : Introduction pp. 1-16 . ... 1 एते चत्वारो वेदाः... प्रायेण प्रतन्यते । 4 (page No.) 2 अङ गानि म्याकरण-कल्प-ज्योति:-शिक्षा-छन्दोनिरुक्तानि वेदार्थोपयोगिपदा दिन्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते । 4 3 विचारमन्तरेणाम्यवस्थितवेदवाक्यार्थानवधारणाद मीमांसा वेदवाक्यार्थविचारा. त्मिका वेदाकरस्येतिकर्तव्यतारूपमनुविभ्रतीति विद्यास्थानतां प्रतिपद्यते 1 4 4 न्यावविस्तरस्तु...परं विचास्थानम् ।.5 5 पूर्वत्र तर्कशन्देनोपात्तमुत्तरत्र च न्यायविस्तरशन्देनैतदेव शास्त्रमुग्यते । न्यायस्त र्कोऽनुमानम् । सोऽस्मिन्नेव शास्त्र व्युत्पाद्यते । 6 6 साङख्याहतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलं कियदेव तत्तण बेदप्रामाण्यं रक्ष्यते इति नासाविह गणनाहः ...गणनाबसरः। 6 7 बैशेषिका: पुनरस्मदनुयायिन एव...। 6 8 इयमेवान्वीक्षिकी...तद्व्युत्पादक शास्त्रमान्वीक्षिकी। 6 9 ननु चतसरचेद् विद्या तत्कथं चतुर्दशं दशिताः ? नैष विरोधः । वार्ता दण्डनीत्योदृष्टंकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशिविद्यावर्गे गणनानहत्वात् त्रय्या न्वीक्षिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः। 7 . 10 ननु बेदप्रामाण्यनिर्णयप्रयोजनश्च न्यायविस्तरः, कृतमनेन, मोमांसात एव तस्सिद्धेः। तत्र यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव ।। सत्यम्, स कानुषङ्गिकः । तत्र मुख्यस्त्वविचार एव। पृथक्प्रस्थाना होमा विद्याः । सा च वाक्यार्थविद्या, न प्रमाणविद्या । 7 12 न च मीमांसका: सम्यग् वेदप्रामाग्यरक्षणक्षा सरणिमवलोकयित कुशलाः । कुतकंकण्टकनिकरनिरुद्धसञ्चारमार्गाभासपरिभ्रान्ताः खलु ते इति पक्ष्यामः। 7 13 न हि प्रमाणान्तर..शास्त्रे व्युत्पादयिष्यते । । 14 नम्बक्षपादात् पूर्व कुतो वेदप्रामाण्यनिश्चय आसीत् ? ...आदिसर्गात् प्रभृति वेदवरिमा विद्याः प्रवृत्ताः । संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कत नाचक्षते ।।
SR No.006973
Book TitleIndian Logic Part 01
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherSanskrit Sanskriti Granthmala
Publication Year1992
Total Pages136
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy