Book Title: Indian Antiquary Vol 06
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 259
________________ JULY, 1877.] GRANTS OF THE ANHILVÅD CHAULUKYAS. 201 No. 6.* Plate 1. (पास्वस्ति राजावलीपूर्ववत्समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारकचौलुक्यकु(१) लकमलविकासनकमातंडश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजश्रीचामुंडराजदेवपादानु(') ध्यातमहाराजाधिराजश्रीवलभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेवपादानुध्यातम(') हाराजाधिराजश्रीभीमदेवपादानुध्यातमहाराजाधिराजत्रैलोक्यमलश्रीकर्णदेवपादानुध्यातमहा(') राजाधिराजपरमेश्वरपरमपरमभट्टारकावंतीनाथ त्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तिश्रीज-+ (७) यसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकस्वभुजविक्रमरणांगणविनिजित(') शाकंभारी भूपालश्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजपरममाहे. (') श्वरहेलाकरदीकृतसपादलक्षक्ष्मापालश्रीअजयपालदेवपादानुध्यातमहाराजाधिराजाहवपराभूत(१) दुर्जयगर्जनकाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाभि(1) नवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्विपथकांतवार्तनः समस्तराजपुरुषान् (") ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमविक्रमादि - त्योत्पा(") दितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युत्तरेषु आषाढमासीय शुक्लाष्टम्यां शुक्रवारेऽत्रांकतोऽपि सं(१) वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सरमासपक्षवार पूबिकायां तिथावद्येह श्रीमद णहिल(१) पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्थ्य संसारासारतां विचिंय नलिनीदलगतजल(15) लवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं फलमंगीकृय पित्रोरात्मनश्च पुण्ययशोऽभि(७) वृद्धये देवाऊग्रामः स्वसीमापर्यंत सवृक्षमालाकुलकाष्टतृणोदकोदकोपेत सहिरण्यभागभो(") गसदंडो दशापराधसादायसमेतो नवनिधानसहित पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज तथा-- (१) मानपत्रकु---तिपत्रभराप्रतिद्र १ दाणीयां पलश तथा मूलमंडिल्यां ---का--- प्रतिद्र १ तथा (१) मूलगंडि ----प्रतिद्र १ भाट्टयकं प्रति द्र० ॥ दाणीयां पत्रशतं० ॥ उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र(११) शत १ मूली----भरा प्रतिद्र १ दाणीयां पत्रशत १ जलदभरा प्रतिद्र १ दाणीयां पत्रशत १ एवमेत(1) त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितश्री आनलेश्वरदेवश्रीसलखणेश्वरदे(१) वयोनित्यनैमित्तिकादिपूजार्थं तथा सत्रागारे ब्राह्मणानां भोजनार्थं च मंडल्यां श्रीमूलेश्वरदेवम(१३) ठेत्यस्थानपतिवेदगर्भराशये शासनोदकपूर्वमस्माभिः प्रदत्तं ।। ग्रामस्यास्याघाटा यथा । पूर्वस्यां (4) हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फींचडीग्रामपाद्रे गृहाणां सन्निधौ संतिष्टमानग्राम(5) स्यास्य सीमायां तथाहानीयाणीग्रामसीमायां च सीमा । पश्चिमायां मेढेराग्रामसीमायां सीमा। (१६) उत्तरस्यां सूरयजग्रामसांपावाडाग्रामयोः सीमायां सीमा ॥ एवममीभिराघाटैरुपलक्षितं ग्रा(27) ममेनमवगम्य तन्निवासिजनपदैर्यथादीयमान[दानी भागप्रभृतिकं सदाज्ञाश्रवणविधेयैर्भूखाऽ (११) मुष्मै तपोधनाय] समुपनेतव्यं । सामान्यं चैतत् पुण्यफलं मखाऽस्मद्वंशजैरन्यैरपि (११) भाविभोक्तभिरस्मत्प्रदत्तधर्मदापोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भगवता व्या• Dimensions 14 inches by is inches. Characters Jaina- | माकलय्य. L. 16, देवाज doubtful. Read पर्यतः काष्ठ Devanagar. Preservation, badly damaged. dele one दुको". L. 17, read सदंडद सहित.. L.4, read + L. 5, dele one परम° before भट्टारक. L. 15, read | सीतष्ठमान.

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458