Book Title: Indian Antiquary Vol 06
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 265
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 207 (') राजपरमेश्वरपरमभट्टारकश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजप(२) रमेश्वरपरमभट्टारकश्रीदुर्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व(") रपरमभट्टारकश्रीभीमदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक(') त्रैलोक्यमलश्रीकर्णदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकअब(९) न्तीनाथ त्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तिश्रीजयसिंहदेवपादानुध्यातमहाराजा(') धिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मी(१) स्वयंवरस्वभुजविक्रमरणांगणविनिजितशाकंभरीभूपालश्रीकुमारपालदेवपादानु(") ध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकमहामाहेश्वरप्रबलबाहुदंडदर्परू(") पकंदर्पहेलाकरदीकृतसपादलक्षक्ष्मापालश्रीअजयपालदेवपादानुध्यातमहारा(13) जाधिराजपरमेश्वरपरमभट्टारकम्लेच्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबाला(1) कश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापति(5) वरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरवामकरनिविडनिवेशित कार्मु(1) कविनिर्मुक्तनिसितशरवातव्यापादितानेकवैरिनिकरम्बकरंबितभुजा---अ. (") भिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवद्धिपयकांतर्वर्तिनः । (18) समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु व सं(१) विदितं यया ॥ श्रीमविक्रमादिस्योत्पादितसंवत्सरशतेषु द्वादशसु षट्नवत्युत्तरे (५०) षु मार्गमासीयकृष्णचतुर्दश्यां रविवारेऽत्रांऽकतोप || विक्रम संवत् १२९६ वर्षे मा. (1) गर्गवदि-१४-रवावोह श्रीमदणहिलपाटके स्नात्वा चराचरगुरुं भगवंतं' भवानीपतिम (22) भ्यर्थ्य संसारासारतां विचिंय नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलण्य (23) ऐहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये राजसीया ।। (24) महाराज्ञीश्रीसूमलदेव्याश्च Plate II. (') [णायामः स्वसीमापर्यंतः सवृक्षमालाकुलकाष्ठतृणोदकोपेतः सहिरण्यभागभोगः सदं(') डो दशापराध सादायसमेतो नवनिधानसहितः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज (२) घुसडीयामे सोलुंराणश्रीगणपसासुतराणवीरमेण कारितश्रीवीरमेश्वरदेवश्री(') सूमलेश्वरदेवयोनित्यपूजानेवेद्यअंगभोगार्य स्छानपतिश्रीवेदगर्भराशये शास(') नोदकोदकपूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां ठेढवसणरीवडी(९) ग्रामयोः सीमायां सीमा । दक्षिणस्यां लघु उभडाग्रामसीमायां सीमा । पश्चिमायां मंडल्याः सी(') मायां सीमा । उत्तरस्यां सहजवसणदालउद्रग्रामयोः सीमायां सीमा ॥ एवममीभिराघाटैरू(°) पलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं - संदाजा(') श्रवणविधेयैर्भूत्वाऽमुष्मै तपोधनाय समुपनेतव्यं । सामान्यं चेतत् पुण्यफलं मत्वाम्मद्वं (1) शजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमंतव्यः । पालनीयश्च ।। उक्तं . (1) च भगवता व्यासेन ।। षष्टिवर्षसहश्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमंता च ता(५) न्येव नरकं वसेत् ॥ १ इह हि जलदलीलाचंचले जीवलोके तृणलवलघुसारे सर्च (1) संसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनग वर्तपातोत्सुको (") यः।। २ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवांतिप्रतिमा(") नि तानि को नाम साधुः पुनराददीत ॥ ३ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ॥ * L. 16, rend निशित, निकुरुम्ब. | dele दको'. L.9, read चैतत्. L.n. read षष्टिं मनL, road उदशा :- L. नैवेयांग. L.5, | साणि; तिष्ठति. L.12, नरके. L. 14, read वान्त.

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458