Book Title: Indian Antiquary Vol 06
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 263
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 205 No. 8.1 Plate I. (1) ९॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरपरम(१) भट्टारकचौलुक्य कुलकमलविकासनकमातंडश्रीमूलराजदेवपादानुध्यातमहाराजाधि(२) राजपरमेश्वरपरमभट्टारकश्रीचामुंडराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व(') रपरमभट्टारकश्रीवलभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेवपा(') दानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीभीमदेवपादानुध्यातपरमेश्व(१) रपरमभट्टारकमहाराजाधिराजत्रैलोक्यमलश्रीकर्णदेवपादानुध्यातपरमेश्वरपर(') मभट्टारकमहाराजाधिराजवंतीनाथत्रिभुवनगंडवर्वरकजिष्णु सिद्धचक्रवर्तिश्री. (१) जयसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमा]प[ति]वर(१) लब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगण विनिर्जितशा(१) कंभरीभूपालश्रीकुमारपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा(") रकपरमाहेश्वरप्रबलबाहुदंडदर्परूपकंदर्पहेलाकरदीकृतसपादलक्षक्ष्मा(१) पालश्रीअजयपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजम्ले(३) च्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबालार्क आहवपराभूतदुर्जयगर्जनकाधि(१) राजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाभिनव(1) सिद्धराजसप्तमचक्रवर्तिश्रीमद्धीमदेवः स्वभुष्वमानवर्द्धिपथकांतःपातिनः समस्तरा(1) जपुरुषान् ब्राह्मणोत्तरांस्लनियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं (") यथा ॥ [श्रीमत्] विक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु . पंचनवत्युत्तरेषु मा(६) गर्गमासीयशुक्लचतुर्दश्यां गुरुवारेऽत्रांकतोऽपि संवत् १२९५ वर्षे मार्गे शुदि १४ गु(") रावस्यां संवत्सरमासपक्षवारपूर्विकायां तिथावोह श्रीमदणहिलपाटके स्ना(१०) वा चराचरगुरुं भगवंतं भवानीपतिमभ्यय॑ संसारासारतां विचित्य नलिनीदल(१) गतजललवतरलतरं प्राणितव्यमाकलिन्य ऐहिकामुष्मिकं च फल]मंगीकृ-।। (2) स्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये भोजुयाग्रामस्छाने संजातस[लखण]पुरं स्व(१) सीमापर्यंत सवृक्षमालाकुलकाष्टतृणोदकोपेतं सहिरण्यभागभोगं सदंडद(११) शापराधसादायसमेतं नवनिधानसहितं पूर्वप्रदत्तदेवदायब्रह्मदायव ॥ (5) उर्ज तथा घुसडीयामे गोहिणसरसन्निधौ पलडिका --ण ईशानको(११) महाराज्ञीश्रीसूमलदेव्या [य] Plate II. (') णे भूमिहलद्वयेन संजातवाटिका १ एवमे ---- सोलूं० राणा । लूणप(') सासुतराण. वीरमेन घुसडीयामे कारितश्रीवीरमेश्वरदेव तथा श्रीसूमलेश्व(१) रदेवयोनित्यं नैवेद्यांगभोगपंचोपचारपूजार्थ मठाधिपतिराजकुलश्रीवेदगर्भ(') राश[ये शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ पुरस्यास्याघाटा यथा ॥ पूर्वस्यां नीलछीना(') मसीमायां सीमा । दक्षिणस्यां घूसडीग्रामसीमायां सीमा ।। पश्चिमायां कालीयाणाया(१) मडुचाणायामयोः सीमायां सीमा ॥ उत्तरस्यां त्रिहटियामकुषलोडयामयोः सीमा1 Dimensions ily inches by 14 inches. Characters | ज्यमान . L. 1, माकलथ्य. L. 28, read कुलं; काष्टी Jaina-Devanagari. Preservation, slightly damaged. L. 94, read 5L. 11, read परममाहेश्वररूप. L. 16, rend स्वभु- L.2, read वीरमेण.

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458