Book Title: Hindu Astrology
Author(s): Pitambardas T Mehta
Publisher: Pitambardas T Mehta
View full book text
________________
ફળના એક બીજાથી ઊલટા પણ વિષે વિચારઃ ૧૨૧ राजतोमित्रतोपि ॥ कुलेमातुरापञ्चतुष्पादतोवाप्रयाणे निशादै विषादंकरोति ॥ ४ ॥ ॥वद्धयवने॥रिपुस्थितोवासरपःप्रसूतेर्हतारिपक्षपुरुषंसुरुपं ॥ विनीतवेषंसुजनैः समेतं प्रियातिथिवांधवसंमतंच ॥४॥ चिंतामणी॥ दिवानायकेदुष्टता कोणपातेनचानोतिचित्ताविरामोऽस्य चेतः ॥तपश्चर्ययानिछयापिप्रयातिक्रियातुंगतांतप्यतेसो दरेण ॥५॥ ॥वृद्धयवने ॥ धर्माश्रीत:स्तीक्ष्णकरःपसिद्धंकरोतिमय॑नपतेरभीष्टं॥पराप्तवित्तेनसदासमेतंनिरस्त धममीत वर्जितंच ॥५॥ ॥ अथ चंद्र कलं ॥ जात काभरणे ॥ ॥ हिंत्रःसगर्वःकपणोल्पबुद्धिर्भवेल रोबंधुजनाश्रयश्च ॥ दयामयाभ्यांपार वग्नितश्चद्विजा. धिराजेसहजेप्रसूतौ ॥६॥ वृद्धयवने ॥ नराधिपंसंजनयेत्ततीय :सुरुपदेहसुभगंमनोज्ञ ॥ स्त्रीवस्त्रगंसर्वकलासुदक्षप्रजास्वभीष्टंबहुपुत्रपौत्रं ॥६॥ जातकाभरणे ॥ माहाभिमानी मदनातुरश्च नरोभवेक्षीणकलेवरश्च॥धने नहिनोविनयेनचंद्रेचंद्राननस्थानविराजमाने ॥ ७ ॥ ॥ वद्वयवने ॥ कलत्रगःसंजनयेछशांकोधर्मध्वजंभरिदयासमेतं ॥ प्रसन्नमुत्तिविभवान्वितंचप्रख्यातकीर्तिसुधि यासमेतं । ७॥ ॥ भौमफलम् ॥ चिंतामणौ । महो ग्रामतिर्भाग्यवंतमहोग्रं तपोभावगो मंगलस्तं करोति ।। भवेन्नादिमःशालकःसोदरोवाकुताविक्रमस्तुछलामोवि - पाके ॥ ८॥ वृद्ध यवने ॥ धर्माश्रीतःसंजनयेत्कुधर्म भौमे कुभित्रंगतबंधुवर्गं ॥ भाग्यविहीनविगताभिमानंप्र तप्तदेहंमति वर्जितंच ॥८॥ ॥ चिंतामणी ॥ कुलेत स्याकं मंगलंमंगलोनोजन यतेमध्यभावेयादिस्यातू ॥स्व
Aho! Shrutgyanam

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178