Book Title: Hindu Astrology
Author(s): Pitambardas T Mehta
Publisher: Pitambardas T Mehta
View full book text
________________
૧૨૦ ફળાના એક ખીજાથી ઊલટાપણા વિષે વિચાર
છે; એવું વિચાર કરવાથી માલૂમ પડશે.તેવિષે એક સાખા કહેલી છે કે‘આભ, ગાભ ને વર્ષા કાળ, સ્ત્રી ચરિત્ર અને રાતો ગાળ એ પાંચેની પરીક્ષા કરે, તે સહદેવ જોશી પાણી ભરે છે ૧૩૯ ઉપર જણાવ્યું કે ાતિષ ક્ળાદેશના શ્ર્લોક આશરે ચાર લાખ છે અને તેના કરતા જાદા જાદા હાવા જેછું. તે બાબત ગ્રંથ વાર ભયથી ચોડાજ ાખલા નાથે याच्या छे.
:
सूर्यफल ॥ चमत्कार चिंतामणी ॥ धनेयस्यभानुःसभाग्याधिकस्यात् चतुष्पद् सुखं सद्व्ययस्वंच याति ॥ कुबेकलिर्जीयतेजाययापिक्रियानिष्फलायातीराभस्यहेतोः ॥ १ ॥ ॥ वृद्धयवने ॥ द्वितियसंस्थः कुरुतर्थहानिः सूर्यः प्रसिद्ध्यारहितं क्रतनं ॥ श्रद्धाविहिनंविगतस्वभावकामत्रयुक्तं परवंचकंच ॥ १॥ चितामणी ॥ तुरीयोदेनेशोत शोभाधिकारान्जनः संलमेद्विगृहंबंधुतोपि ॥ प्रवासिवि पक्षाहवेमानभंग कदाचिन्नतशांतिलभेतस्यचेतः॥ २॥ ॥ वृद्धयवनो ॥ चतुर्थगः संजनयेत्कृतमहिस्रं सदाशीलावेवर्जितांगं ॥ स्त्रीभिजितं युद्ध परंकु देहविवज्जित सत्यधनेननित्यं ॥ २॥ || चिंतामणी ॥ सुतस्थानगे पूर्वजापत्य तापि कुशाग्रामतिभीस्करोमंत्रावेद्यः ॥ रतिर्वचनेसंचको पिममादिमतिः क्रोडरोगादिजाभावनीया ॥ ३ ॥ ॥वृद्धयवने॥ सुतस्थितः स्वल्पसुतं प्रसूतेदिवाधिनाथः प्रणयेनहीनं ॥ कुरुव्यरक्तंव्यसनावि भूर्तपित्ताधिकं भूरिविपक्षयुक्तं ॥ ३ ॥ ॥ जातकाभरणे ॥ स्वल्पापत्यशैलदुर्गेशभक्तं सौख्यायुक्तंसत्क्रियाविमुक्तम् ॥ भ्रांतस्वात्तं मानवहिप्रकुर्यात् सुनु स्थाने भानुमान्वर्त्तमान ॥ ३ ॥ ॥ चिंतामणी ॥ रिपुद्वंसकद्भास्करोयस्यषष्ठेतनोति व्ययं
Aho! Shrutgyanam

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178