Book Title: Hindu Astrology
Author(s): Pitambardas T Mehta
Publisher: Pitambardas T Mehta
View full book text
________________
૧૨૨ કળાના એક ખીજાથી ઉલટાપણા વિશે વિચાર तः सिद्धयोनावतंसीयते ऽसीवरा कोपि कंठीरवः किं द्वितीयः ॥ २॥ ॥ वृद्धययने ॥ कर्माश्रीतोभूतनयः प्रसुतेः कुकर्म रक्तं कुधियासमेतं ॥जना पचादेनयुतं कृतघ्नं वृथाश्रमं बांधव निंदितंच ॥९॥ ॥ बुध फलम् ॥ चित्तामणी ॥ शतंजीवी नोरंगेराजपुत्रेभवंतियदेशांतरेविश्रुतास्ते ॥ निघानंनृपाद्विक्रमाद्वालभंते युवत्युद्भवं किडनंप्रीतिमंतः ॥ १० ॥ ॥ वृद्धवने ॥ रंध्रान्वितं रंप्रयुतो नितांतंबुधः प्रसुत्तसरुजंम नुष्यं ॥ कफानिलाभ्यां परीपिडितांगंकविवर्णं कुलघातकंच ॥ १० ॥ ॥ चिंतामणौ ॥ नचेद्वादशेयस्यसितां शुजन्माकथंतग्रहं भूमिदेवाभजंति॥रणेवैरिणोमितिमायां तिकस्माद्विरण्यादिको शंशठः कोनभयात्॥ ११ ॥ वृद्ध यवने ॥ व्ययाश्रितो भूरिदरिद्र भाजंबुधः प्रसूतेविषयप्रसक्तं ॥ पराभिभूतंनिजबंधुवर्णै: कुरु पदेहं कुधियायुतंच ॥ ११ ॥ ॥ गुरु फलम् ॥ ॥ जातकाभरणे ॥ सौजन्याहेन: ऋपणः कृतघ्नः कांतासुत प्रीतिविवज्जितश्च ॥ नरोऽमिमां द्योबलतासमेतः पराक्रमे शक्रपुरोहितेऽस्मिन् ॥ १२ ॥ ॥ वृद्धवने ॥ तृतीय गोदेवपतिप्रपूज्या मेधान्वितं संजन येत्सुविनं ॥ कुलप्रधानं प्रमदानुमान्यंप्रसिद्धमुर्वीतलमांडे तंच ॥ १२ ॥
·
ઉપરના ફ્લાકના ભાવાર્થ,
जन्म કાળે
सूर्यइण - - यमत्र चिंतामगो:-लेने સૂર્ય ખીજે સ્થાનકે હાય તે માટેા ભાગ્યવાન થાય, વાહનાદિ સુખ મળે, સારૂં ખર્ચ કરે, કુટુંબ અને સ્ત્રી સાથે કલેશ કરે, ઉતાવળથી કામ કરે અને તેમાં કરેલા શ્રમ નિષ્ફળ જાય, वृषपवनेः- જો ખીજે સૂર્ય હાયતા અર્થની હાની થાય,
Aho ! Shrutgyanam

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178