________________
ફળના એક બીજાથી ઊલટા પણ વિષે વિચારઃ ૧૨૧ राजतोमित्रतोपि ॥ कुलेमातुरापञ्चतुष्पादतोवाप्रयाणे निशादै विषादंकरोति ॥ ४ ॥ ॥वद्धयवने॥रिपुस्थितोवासरपःप्रसूतेर्हतारिपक्षपुरुषंसुरुपं ॥ विनीतवेषंसुजनैः समेतं प्रियातिथिवांधवसंमतंच ॥४॥ चिंतामणी॥ दिवानायकेदुष्टता कोणपातेनचानोतिचित्ताविरामोऽस्य चेतः ॥तपश्चर्ययानिछयापिप्रयातिक्रियातुंगतांतप्यतेसो दरेण ॥५॥ ॥वृद्धयवने ॥ धर्माश्रीत:स्तीक्ष्णकरःपसिद्धंकरोतिमय॑नपतेरभीष्टं॥पराप्तवित्तेनसदासमेतंनिरस्त धममीत वर्जितंच ॥५॥ ॥ अथ चंद्र कलं ॥ जात काभरणे ॥ ॥ हिंत्रःसगर्वःकपणोल्पबुद्धिर्भवेल रोबंधुजनाश्रयश्च ॥ दयामयाभ्यांपार वग्नितश्चद्विजा. धिराजेसहजेप्रसूतौ ॥६॥ वृद्धयवने ॥ नराधिपंसंजनयेत्ततीय :सुरुपदेहसुभगंमनोज्ञ ॥ स्त्रीवस्त्रगंसर्वकलासुदक्षप्रजास्वभीष्टंबहुपुत्रपौत्रं ॥६॥ जातकाभरणे ॥ माहाभिमानी मदनातुरश्च नरोभवेक्षीणकलेवरश्च॥धने नहिनोविनयेनचंद्रेचंद्राननस्थानविराजमाने ॥ ७ ॥ ॥ वद्वयवने ॥ कलत्रगःसंजनयेछशांकोधर्मध्वजंभरिदयासमेतं ॥ प्रसन्नमुत्तिविभवान्वितंचप्रख्यातकीर्तिसुधि यासमेतं । ७॥ ॥ भौमफलम् ॥ चिंतामणौ । महो ग्रामतिर्भाग्यवंतमहोग्रं तपोभावगो मंगलस्तं करोति ।। भवेन्नादिमःशालकःसोदरोवाकुताविक्रमस्तुछलामोवि - पाके ॥ ८॥ वृद्ध यवने ॥ धर्माश्रीतःसंजनयेत्कुधर्म भौमे कुभित्रंगतबंधुवर्गं ॥ भाग्यविहीनविगताभिमानंप्र तप्तदेहंमति वर्जितंच ॥८॥ ॥ चिंतामणी ॥ कुलेत स्याकं मंगलंमंगलोनोजन यतेमध्यभावेयादिस्यातू ॥स्व
Aho! Shrutgyanam