________________
१०४ परेमेषश्च । ७शान्दान्मान्वधा१०५ व्यापरे रमः। निशानार्जववि१०६ वोपात्।
चारवैरूप्ये दीर्घ१०७ अणिगि प्राणिक- श्वेतः।
“कानाप्याण्णिगः ८ धातोः कण्वादेर्यक। १०८ चल्याहारार्थेवु- ९ व्यञ्जनादेरेकस्व
धयुधमुद्रुस्नुनश- राद् भृशाभीक्ष्ण्ये जनः।
यङ्वा ।
१० अव्यत्तिसूत्रिमूचतुर्थः पादः। त्रिसूच्यशोंः। १ गुपौधूपविच्छि- | ११ गत्यर्थात्कुटिले। पणिपनेराया।
| १२ गृलुपसदचरजप२ कमेणिङ्। जभदशदहो गये ३ ऋतेमयः। १३ न गृणाशुभरुचा। ४ अशवि ते वा।। | १४ बहुलं लुप। ५ गुप्तिजो गर्दाक्षा-१५ अचि।
न्तौ सन्। १६ नोतः। ६ कितः संशयप्र-१७ चुरादिभ्यो णिच् । तीकारे। . । १८ युजादेर्नवा ।