________________
अथ उणादिसूत्राणि ॥ १ कृवापाजिस्वदि- | १० किञ्च । साध्यशोदृस्ना- ११ पृपलिभ्यां रित् सनिजानिरहीण- पिए चपूर्वस्य।
भ्य उण। | १२ ऋमिमथिभ्यां च२ ।
न्मनौ च। ३ म्लेच्छीडेहस्वश्च । १३ गमेर्जम् च वा। वा।
१४ अदुपान्त्यमदभ्या४ नमः ऋमिगमि- मश्वान्तः।
शमिखन्याकमि- १५ मषिमसेर्वा । म्योडिन् । १६ हृमृफलिकषेराच। ५ तुदादिविषिगुहि- १७ इदुदुपान्त्याभ्यां
भ्यः किन् । । किदिदुतौच। ६ विन्देन लुक् च। १८ जजलतितलकाको७ कृगो द्वे च। लीसरीसृपादयः। ८ कनिगदिमने स- १९ बहुलं गुणवृद्धी
रूपे। । चादेः। ९ ऋतष्टित् । । २०णेलए।