Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdev Chagniramji
View full book text
________________
२५३
स्यान्नाशि नित्यं सदृशं विरूप
वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततस्य
सुधोद्गतोगारपरम्परेयम् ॥२५॥ य एव दोपाः किल नित्यवादे
विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेपु
. जयत्यधृष्यं जिन ! शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगी
न पुण्यपापे न च वन्धमोक्षौ । दुर्नीतिवादन्यसनासिनैवं
परेविलुप्त जगदप्यशेषम् ।।२७॥ सदेव सत् स्यात्सदिति त्रिधार्थों
मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाण
पथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा
भवस्थशून्योऽस्तु मितात्मवादे । पड्जीवकायं त्वमनन्तसङ्ख्य
माख्यस्तथा नाथ ! यथा न दोपः ॥२९।।

Page Navigation
1 ... 257 258 259 260 261 262 263