SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५३ स्यान्नाशि नित्यं सदृशं विरूप वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततस्य सुधोद्गतोगारपरम्परेयम् ॥२५॥ य एव दोपाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेपु . जयत्यधृष्यं जिन ! शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगी न पुण्यपापे न च वन्धमोक्षौ । दुर्नीतिवादन्यसनासिनैवं परेविलुप्त जगदप्यशेषम् ।।२७॥ सदेव सत् स्यात्सदिति त्रिधार्थों मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । पड्जीवकायं त्वमनन्तसङ्ख्य माख्यस्तथा नाथ ! यथा न दोपः ॥२९।।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy