SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ विनानुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा क दृष्टमानं च हहा प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगि स्थैिरकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्व मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि कुरङ्गसंत्रासनसिंहनादाः ॥२२॥ अपर्यय वस्तु समस्यमान मद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्ग मदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥२४॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy