________________
२५१
चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति
किज्जडैर्न ग्रथितं विरोधि ॥ १५ ॥
न तुल्यकालः फलहेतुभावो
हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्
विलूनशीर्ण सुगतेन्द्रजालम् ||१६||
विना प्रमाणं परवन शून्यः स्वपक्षसिद्धेः पदमनुवीत ।
कुप्येत्कृतान्तः स्पृशते प्रमाण
महो सुदृष्टं त्वददृिष्टम् ॥१७॥
कृतप्रणाशाकृतकर्मभोग
भवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिन्छनहो महासाहसिकः परस्ते ||१८||
सा वासना सा क्षणसन्ततिश्व नाभेदभेदानुभयैर्घते । ततस्तटादर्शिशकुन्तपोत
CATE
न्यायावदुक्तानि परे श्रयन्तु ॥ १९ ॥