SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५१ चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति किज्जडैर्न ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्ण सुगतेन्द्रजालम् ||१६|| विना प्रमाणं परवन शून्यः स्वपक्षसिद्धेः पदमनुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाण महो सुदृष्टं त्वददृिष्टम् ॥१७॥ कृतप्रणाशाकृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिन्छनहो महासाहसिकः परस्ते ||१८|| सा वासना सा क्षणसन्ततिश्व नाभेदभेदानुभयैर्घते । ततस्तटादर्शिशकुन्तपोत CATE न्यायावदुक्तानि परे श्रयन्तु ॥ १९ ॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy