Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdev Chagniramji
View full book text
________________
२०३
येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ यत्रोपसर्गलं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥ १०९ ॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥ ११० ॥ त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ १११ ॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ११२ ॥ यावत्सम्भवस्तावद्विधिः ॥ ११३ ॥
सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥११४॥ सर्व वाक्यं सावधारणम् ।। ११५ ।।
परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ॥ ११६ ॥
द्वौ नवौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥ ११८ ॥ चानुकुष्टं नानुवर्त्तते ॥ ११९ ॥
चानुकुष्टेन न यथासङ्ख्यम् ॥ १२० ॥ व्याख्यातो विशेपार्थप्रतिपत्तिः ॥ १२१ ॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥१२२॥
यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १२३ ॥ |

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263