SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०३ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ यत्रोपसर्गलं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥ १०९ ॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥ ११० ॥ त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ १११ ॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ११२ ॥ यावत्सम्भवस्तावद्विधिः ॥ ११३ ॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥११४॥ सर्व वाक्यं सावधारणम् ।। ११५ ।। परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ॥ ११६ ॥ द्वौ नवौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥ ११८ ॥ चानुकुष्टं नानुवर्त्तते ॥ ११९ ॥ चानुकुष्टेन न यथासङ्ख्यम् ॥ १२० ॥ व्याख्यातो विशेपार्थप्रतिपत्तिः ॥ १२१ ॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥१२२॥ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १२३ ॥ |
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy