________________
एकशुन्दम्यामा पचिन ॥११॥ पौ यन्नं कार्य नन्स स्थानिवद्भवति ॥१२॥ द्विद्धं सुरद्धं भवति ।।९३॥
आन्मनेपदमनित्यम् ।।९४॥ किपि च्यअनकायमनित्यम् ॥१५॥ स्थानिवद्रावपुंचन्द्रविकशेपद्वन्द्वकत्वदीर्घन्या
पनिन्यानि ||१६|| अनित्यो णिचुरादीनाम् ॥१७॥ णिलोपोऽप्यनित्यः ॥१८॥ णिन्मनियोगे एव चुगदीनामदन्तना ॥९९|| घातयोऽनेकार्थाः ॥१०॥ गत्या नानाः ॥१०॥ नामा घ्युत्पत्तिरव्यवस्थिता ।।१०२।। उणादयो अव्युत्पन्नानि नामानि ॥१०३॥ शुद्धधातूनामकृत्रिम रूपम् ॥१०॥ शिवन्ता धातुसं नोज्झन्ति शन्दलं च प्रतिपद्यन्ते । उभयस्थाननिप्पनोज्यतरव्यपदेशमार ॥१०६॥ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेतं समदायं सोऽवयवो न व्यभिचरति ।।१०७॥