SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०१ ग्रहणवता नाना न तदन्तविधिः ॥७५।। अनिनस्मनग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति ||७६।। गामादाग्रहणेष्वविशेषः ॥७७॥ श्रुतानुमितयोः श्रौतो विधिर्वलीयान् ॥७८|| अन्तरङ्गानपि विधीन् यबादेशोवाधते ॥७९॥ सकृद्गते स्पर्द्ध यद्वाधितं तद्वाधितमेव ।।८०॥ द्वित्वे सति पूर्वस्य विकारेषु वाधको न वाधकः॥ कृतेऽन्यसिन् धातुप्रत्ययकार्ये पश्चाद् __ वृद्धिस्तवाध्योऽट् च ।।८२॥ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात्सन्धिकार्यम् ।। संज्ञा न संज्ञान्तरवाधिका ||८४|| सापेक्षमसमर्थम् ॥८॥ प्रधानस्य तु सापेक्षत्वेऽपि समासः॥८६॥ तद्धितीयो भावप्रत्ययः सापेक्षादपि ।।८७|| गतिकारकडन्स्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्वि भत्युत्पत्तेः प्रागेव समासः ||८८॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ॥८९॥ आदशम्यः सङ्ख्या सङ्ख्येये वर्तते न सङ्ख्याने ॥९॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy