________________
२००
अपवादात् क्वचिदुत्सर्गोऽपि ॥५६॥ नानिष्टार्था शास्त्रप्रवृत्तिः॥५७।। प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ।।५८॥ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥५९॥ अदायनदाघोरनदादेरेव ॥६॥ प्राकरणिकामाकरणिकयोः प्राकरणिकस्यैव ॥६॥ निरनुबन्धग्रहणे सामान्येन ॥६२।। साहचर्यात् सशस्यैव ।।६३।। वर्णग्रहणे जातिग्रहणम् ॥४॥ वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥६५॥ तन्मध्यपतितस्तद्रहणेन गृह्यते ॥६६॥ आगमा यद्गुणीभूतास्तद्हणेन गृह्यन्ते ॥१७॥ स्वाङ्गमव्यवधायि ॥१८॥ उपसर्गों न व्यवधायी ॥६९।। येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥७॥ ऋकारापदिष्टं कार्य लकारस्यापि ॥७१॥ सकारापदिष्ट कार्य तदादेशस्य शकारस्यापि ॥७२॥ इस्वदीर्घापदिष्टं कार्य न प्लुतस्य ।।७३॥ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव
ग्रहणं न तदन्तस्य ॥७४॥